Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Hitopadeśa

Mahābhārata
MBh, 6, BhaGī 2, 72.1 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati /
MBh, 8, 30, 87.2 ātmavācyaṃ na jānīte jānann api vimuhyati //
MBh, 12, 184, 6.3 teṣāṃ dharmaphalāvāptir yo 'nyathā sa vimuhyati //
MBh, 12, 220, 103.2 spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati //
Rāmāyaṇa
Rām, Ay, 4, 20.1 tad yāvad eva me ceto na vimuhyati rāghava /
Liṅgapurāṇa
LiPur, 1, 88, 44.2 puruṣaṃ sarvabhūtānāṃ taṃ vidvānna vimuhyati //
Suśrutasaṃhitā
Su, Utt., 13, 13.1 vyāvartate yadā vartma pakṣma cāpi vimuhyati /
Su, Utt., 42, 144.1 viricyate chardayati kampate 'tha vimuhyati /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 1.3 ājīvam api jijñāsuḥ paras tatra vimuhyati //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 36.2 bhavān kalpavikalpeṣu na vimuhyati karhicit //
BhāgPur, 10, 1, 43.2 evaṃ svamāyāraciteṣvasau pumān guṇeṣu rāgānugato vimuhyati //
Hitopadeśa
Hitop, 3, 56.4 karmasv adṛṣṭakarmā yaḥ śāstrajño 'pi vimuhyati //