Occurrences

Carakasaṃhitā
Mahābhārata
Suśrutasaṃhitā

Carakasaṃhitā
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Mahābhārata
MBh, 7, 57, 8.1 śocannandayate śatrūn karśayatyapi bāndhavān /
MBh, 7, 152, 12.2 māyābalam upāśritya karśayatyarikarśanaḥ //
Suśrutasaṃhitā
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //