Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Daśakumāracarita
Liṅgapurāṇa
Kālikāpurāṇa

Kauśikasūtra
KauśS, 4, 2, 25.0 yad agnir iti paraśuṃ japaṃstāpayati kvāthayatyavasiñcati //
KauśS, 4, 5, 22.0 paścād agner mātur upasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tālūni tāpayati //
Carakasaṃhitā
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Cik., 22, 13.1 pittaṃ matamāgneyaṃ kupitaṃ cet tāpayaty apāṃ dhātum /
Mahābhārata
MBh, 12, 74, 24.2 sādhvasādhūn dhārayatīha bhūmiḥ sādhvasādhūṃstāpayatīha sūryaḥ /
Daśakumāracarita
DKCar, 1, 5, 18.3 haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitam iva tāpayati śarīram /
Liṅgapurāṇa
LiPur, 1, 60, 16.2 pārśvata ūrdhvam adhaś caiva tāpayatyeṣa sarvaśaḥ //
Kālikāpurāṇa
KālPur, 56, 62.2 śastrāṇi nainaṃ chindanti na tāpayati bhāskaraḥ //