Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Kirātārjunīya

Ṛgveda
ṚV, 3, 1, 2.2 divaḥ śaśāsur vidathā kavīnāṃ gṛtsāya cit tavase gātum īṣuḥ //
Mahābhārata
MBh, 3, 13, 56.1 dāsībhāvena bhoktuṃ mām īṣus te madhusūdana /
MBh, 4, 47, 8.1 tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ /
MBh, 7, 170, 43.2 īṣuḥ sarve 'stram utsraṣṭuṃ manobhiḥ karaṇena ca //
Rāmāyaṇa
Rām, Ay, 60, 13.2 sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam //
Kirātārjunīya
Kir, 7, 24.2 savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ //
Kir, 9, 70.2 yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi //