Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Suśrutasaṃhitā
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 12, 8.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 8.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
ASāh, 12, 8.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 8.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
Carakasaṃhitā
Ca, Sū., 17, 91.2 viruddhājīrṇasaṃkliṣṭaviṣamāsātmyabhojanāt //
Ca, Śār., 1, 55.1 paśyato'pi yathādarśe saṃkliṣṭe nāsti darśanam /
Ca, Śār., 1, 106.1 akālādeśasaṃcārau maitrī saṃkliṣṭakarmabhiḥ /
Lalitavistara
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 5, 37, 33.1 saṃkliṣṭakarmāṇam atipravādaṃ nityānṛtaṃ cādṛḍhabhaktikaṃ ca /
MBh, 5, 50, 12.1 tasya vīryeṇa saṃkliṣṭā nityam eva sutā mama /
MBh, 12, 115, 10.2 vācaṃ tena na saṃdadhyācchuciḥ saṃkliṣṭakarmaṇā //
Rāmāyaṇa
Rām, Ki, 18, 12.1 tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ /
Bodhicaryāvatāra
BoCA, 5, 54.1 evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ /
Suśrutasaṃhitā
Su, Cik., 1, 32.1 saṃkliṣṭaśyāmarudhire vraṇe pracchardanaṃ hitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 108.2, 6.0 saṃkliṣṭakarmabhiriti patitaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 119.2 brāhmaṇārthe ca saṃkliṣṭo nātmahetoḥ saridvare //