Occurrences

Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Bhāratamañjarī
Spandakārikānirṇaya
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Mahābhārata
MBh, 1, 117, 20.14 tapasā divyacakṣuṣṭvāt paśyāmaste tathā sutān /
MBh, 1, 123, 57.2 tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ //
MBh, 3, 14, 17.2 ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ //
MBh, 3, 33, 10.2 api cāpyaphalaṃ karma paśyāmaḥ kurvato janān /
MBh, 3, 190, 22.2 apūrvam iva paśyāma udakaṃ nātra nīyateti //
MBh, 3, 226, 11.2 paśyāmas tāñśriyā hīnān pāṇḍavān vanavāsinaḥ //
MBh, 3, 251, 7.2 evam uktaḥ pratyuvāca paśyāmo draupadīm iti /
MBh, 5, 16, 28.2 diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca paśyāmo vai nihatāriṃ ca śakra //
MBh, 6, 50, 50.3 patataḥ patitāṃścaiva paśyāmaḥ saha sādibhiḥ //
MBh, 6, 94, 13.2 yudhyasva tān adya raṇe paśyāmaḥ puruṣo bhava //
MBh, 6, 103, 61.2 paśyāmastvā mahābāho rathe sūryam iva sthitam //
MBh, 7, 9, 64.1 paśyāmastriṣu lokeṣu na taṃ saṃsthāsnucāriṣu /
MBh, 7, 77, 37.2 tat kuruṣva mayi kṣipraṃ paśyāmastava pauruṣam //
MBh, 8, 17, 53.1 praharasva raṇe bāla paśyāmas tava pauruṣam /
MBh, 12, 8, 30.1 na paśyāmo 'napahṛtaṃ dhanaṃ kiṃcit kvacid vayam /
MBh, 12, 215, 20.2 aprayatnena paśyāmaḥ keṣāṃcit tat svabhāvataḥ //
MBh, 12, 304, 3.2 vayaṃ tu rājan paśyāma ekam eva tu niścayāt //
MBh, 12, 323, 38.2 na kiṃcid api paśyāmo hṛtadṛṣṭibalendriyāḥ //
MBh, 12, 323, 42.3 vayaṃ tvenaṃ na paśyāmo mohitāstasya māyayā //
MBh, 14, 48, 14.3 vyāhatām iva paśyāmo dharmasya vividhāṃ gatim //
Mūlamadhyamakārikāḥ
MMadhKār, 8, 12.2 karma pravartate nānyat paśyāmaḥ siddhikāraṇam //
Nyāyasūtra
NyāSū, 2, 1, 48.0 nāpratyakṣe gavaye pramāṇārtham upamānasya paśyāmaḥ //
Rāmāyaṇa
Rām, Ay, 2, 33.2 paśyāmo yauvarājyasthaṃ tava rājottamātmajam //
Rām, Ay, 13, 14.1 na paśyāmaś ca rājānam uditaś ca divākaraḥ /
Rām, Ay, 51, 10.2 hatāḥ sma khalu ye neha paśyāma iti rāghavam //
Rām, Ki, 48, 5.2 vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām //
Rām, Utt, 1, 13.2 tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam //
Rām, Utt, 1, 15.2 diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā //
Rām, Utt, 37, 13.1 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam /
Rām, Utt, 38, 3.2 na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam //
Bhallaṭaśataka
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 10.2 na kvacic ca vicinvatyaḥ paśyāmaḥ svāminīm iti //
BKŚS, 13, 31.1 mayoktaṃ bhaṇa paśyāmas tvayā kasmāc ciraṃ sthitam /
BKŚS, 18, 205.1 taskarān yadi paśyāmas tatas tvāṃ devi caṇḍike /
BKŚS, 22, 53.2 adyāpi ca na paśyāmo vayaṃ jāmātur ākṛtim //
Kūrmapurāṇa
KūPur, 2, 5, 26.2 paśyāmastvāṃ jagato hetubhūtaṃ nṛtyantaṃ sve hṛdaye saṃniviṣṭam //
KūPur, 2, 5, 28.1 paśyāmas tvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ /
KūPur, 2, 37, 120.2 ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā //
KūPur, 2, 41, 5.3 kenopāyena paśyāmo brūhi devanamaskṛtam //
Liṅgapurāṇa
LiPur, 1, 31, 44.2 yācanta tapasā yuktāḥ paśyāmastvāṃ yathāpurā //
LiPur, 1, 32, 8.2 tvāmeva tatra paśyāmo brahmaṇā kathitaṃ tathā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
Suśrutasaṃhitā
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.53 na hi sati kāraṇāṇāṃ vyāpāraṃ paśyāmaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 24, 6.0 kiṃca sparśavadviśeṣaguṇa ārabdhe kārye kāraṇaguṇairārabhyate na ca yadā śabdena śabda ārabhyate tadā kiṃcit kāryamutpannaṃ paśyāmaḥ //
Bhāratamañjarī
BhāMañj, 1, 645.1 te prāhurbhāsamakhilaṃ paśyāmaḥ svaṃ ca kārmukam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
Haribhaktivilāsa
HBhVil, 2, 236.3 paśyāmaḥ paramaṃ sthānaṃ yad gatvā na punar bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 30.2 paśyāmastāṃ mahābhāgāṃ nyagrodhāvārasaṃkulām //
SkPur (Rkh), Revākhaṇḍa, 33, 35.2 nirāhārāḥ sthitā rātrau paśyāmo jātavedasam //