Occurrences

Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava

Mahābhārata
MBh, 1, 144, 12.3 ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ /
MBh, 3, 80, 5.2 āśvāsayad dharmasutaṃ yuktarūpam ivānagha //
MBh, 3, 127, 10.2 praviśyāntaḥpuraṃ putram āśvāsayad ariṃdamaḥ //
MBh, 4, 22, 26.1 tata āśvāsayat kṛṣṇāṃ pravimucya viśāṃ pate /
MBh, 5, 173, 18.1 sa tām āśvāsayat kanyāṃ dṛṣṭāntāgamahetubhiḥ /
MBh, 5, 185, 14.2 akṛtavraṇaḥ śubhair vākyair āśvāsayad anekadhā //
MBh, 7, 68, 16.2 āśvāsayat suhṛdyābhir vāgbhistatra dhanaṃjayam //
MBh, 9, 62, 65.2 hetukāraṇasaṃyuktair vākyair āśvāsayat prabhuḥ //
MBh, 9, 62, 71.2 āśvāsayad ameyātmā vyāso lokanamaskṛtaḥ //
MBh, 16, 5, 21.2 āśvāsayat taṃ mahātmā tadānīṃ gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā //
Rāmāyaṇa
Rām, Ay, 65, 4.2 yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā //
Rām, Ki, 18, 52.1 sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam //
Kumārasaṃbhava
KumSaṃ, 4, 45.2 tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ //