Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 124, 6.2 astrahetoḥ parākrāntān ye me drakṣyanti putrakān //
MBh, 1, 137, 16.82 tasmin yudhiṣṭhiraṃ kāle drakṣyanti bhuvi mānavāḥ /
MBh, 3, 159, 13.1 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ /
MBh, 3, 214, 8.1 acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane /
MBh, 3, 263, 30.1 drakṣyantyāryasya dhanyā ye kuśalājaśamīlavaiḥ /
MBh, 3, 292, 20.1 dhanyā drakṣyanti putra tvāṃ bhūmau saṃsarpamāṇakam /
MBh, 3, 292, 21.1 dhanyā drakṣyanti putra tvāṃ punar yauvanage mukhe /
MBh, 4, 56, 4.1 suvarṇapṛṣṭhaṃ gāṇḍīvaṃ drakṣyanti kuravo mama /
MBh, 5, 61, 13.2 tvayi praśānte tu mama prabhāvaṃ drakṣyanti sarve bhuvi bhūmipālāḥ //
MBh, 5, 69, 1.2 cakṣuṣmatāṃ vai spṛhayāmi saṃjaya drakṣyanti ye vāsudevaṃ samīpe /
MBh, 5, 149, 30.2 rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmanaḥ //
MBh, 5, 163, 2.2 parākramaṃ yathendrasya drakṣyanti kuravo yudhi //
MBh, 6, 115, 48.2 ye tadā pārayiṣyanti te māṃ drakṣyanti vai nṛpāḥ //
MBh, 7, 34, 26.2 adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā //
MBh, 7, 52, 12.2 adarśanaṃ gamiṣyāmi na māṃ drakṣyanti pāṇḍavāḥ //
MBh, 7, 95, 21.1 adya drakṣyanti me vīryaṃ kauravāḥ sasuyodhanāḥ /
MBh, 7, 95, 25.2 alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ //
MBh, 7, 134, 55.2 drakṣyanti vikramaṃ pārthāḥ kālasyeva yugakṣaye //
MBh, 7, 134, 56.2 drakṣyanti samare yodhāḥ śalabhānām ivāyatīḥ //
MBh, 7, 134, 57.2 jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ //
Rāmāyaṇa
Rām, Bā, 1, 72.1 na putramaraṇaṃ kecid drakṣyanti puruṣāḥ kvacit /
Rām, Ay, 20, 13.1 drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca /
Rām, Ay, 37, 17.1 drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ /
Rām, Ay, 37, 26.2 pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam //
Rām, Ay, 58, 51.2 mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ //
Rām, Ay, 58, 52.2 dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham //
Rām, Ay, 58, 53.2 sugandhi mama nāthasya dhanyā drakṣyanti tanmukham //
Rām, Ay, 58, 54.2 drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā //
Rām, Ay, 66, 31.2 lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam //
Rām, Ār, 60, 44.2 asmin muhūrte saumitre mama drakṣyanti vikramam //
Rām, Ār, 60, 48.2 drakṣyanty adya vimuktānām amarṣād dūragāminām //
Rām, Ki, 66, 17.2 drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ //
Rām, Yu, 60, 7.2 drakṣyanti me vikramam aprameyaṃ viṣṇor ivograṃ baliyajñavāṭe //
Rām, Yu, 107, 19.2 jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam //
Rām, Utt, 34, 16.1 drakṣyantyariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 84.2 drakṣyanti puruṣaṃ muktvā bhaviṣyaccakravartinam //
Kūrmapurāṇa
KūPur, 1, 20, 49.1 yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ /
KūPur, 1, 32, 27.1 ye 'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam /
KūPur, 1, 42, 14.2 drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 23, 37.1 drakṣyanti taddvijā yuktā dhyānatatparamānasāḥ /
LiPur, 1, 23, 46.2 tapasā bhāvitātmāno ye māṃ drakṣyanti vai dvijāḥ //
LiPur, 1, 24, 4.1 kasyāṃ vā yugasaṃbhūtyāṃ drakṣyantīha dvijātayaḥ /
LiPur, 1, 24, 105.1 drakṣyanti māṃ kalau tasmin bhavaṃ caiva halāyudham /
Matsyapurāṇa
MPur, 139, 13.2 adaivatam adaityaṃ vā lokaṃ drakṣyanti mānavāḥ //
MPur, 140, 78.2 drakṣyanti tripuraṃ khaṇḍaṃ tatredaṃ nāśagā janāḥ /
Viṣṇupurāṇa
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 5, 18, 27.2 vistārikāntinayanā yā drakṣyantyanivāritam //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 10.2 drakṣyanty aghakṣatadṛśo hy ahimanyavas tān gṛdhrā ruṣā mama kuṣanty adhidaṇḍanetuḥ //
Bhāratamañjarī
BhāMañj, 5, 210.1 drakṣyanti me rathe dṛptaṃ kuravaḥ kapikuñjaram /
Kathāsaritsāgara
KSS, 3, 4, 186.2 sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 30.1 devā api manuṣyān drakṣyanti manuṣyā api devān drakṣyanti //
SDhPS, 8, 30.1 devā api manuṣyān drakṣyanti manuṣyā api devān drakṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 48.2 jyotiṣmatīpurīsaṃsthaṃ ye drakṣyanti haraṃ param //