Occurrences

Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa

Jaiminīyabrāhmaṇa
JB, 2, 155, 13.0 taṃ yat prāvartayat sa eva vṛtro 'bhavat //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 3, 5.0 sa yaṃ somaṃ prāvartayad yasmiṃś cāgnā upaprāvartayat tā agnīṣomau devate prāṇāpānā abhisamabhavatām //
Pañcaviṃśabrāhmaṇa
PB, 12, 6, 6.0 pramaṃhiṣṭhīyena vā indro vṛtrāya vajraṃ prāvartayat tam astṛṇuta bhrātṛvyavān pramaṃhiṣṭhīyenokthāni praṇayeta stṛṇute bhrātṛvyaṃ vasīyān ātmanā bhavati //
Taittirīyasaṃhitā
TS, 2, 5, 2, 1.6 tasya yad atyaśiṣyata tat tvaṣṭāhavanīyam upa prāvartayat /
Mahābhārata
MBh, 4, 57, 17.1 prāvartayannadīṃ ghorāṃ śoṇitaughataraṅgiṇīm /
MBh, 6, 50, 94.2 rudhirasyandinīṃ tatra bhīmaḥ prāvartayannadīm //
MBh, 7, 13, 18.2 nadīṃ prāvartayad rājan bhīrūṇāṃ bhayavardhinīm //
MBh, 7, 20, 36.3 droṇaḥ prāvartayat tatra nadīm antakagāminīm //
MBh, 7, 68, 47.3 prāvartayannadīm ugrāṃ śoṇitaughataraṅgiṇīm //
MBh, 7, 131, 123.1 śoṇitaughamahāvegāṃ drauṇiḥ prāvartayannadīm /
MBh, 12, 180, 25.2 tataḥ paraṃ kṣetravidaṃ vadanti prāvartayad yo bhuvanāni sapta //
MBh, 12, 233, 20.2 tataḥ paraṃ kṣetravido vadanti prāvartayad yo bhuvanāni sapta //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 83.2 devyāṃ sattvasamāveśavārttāṃ prāvartayat kṣitau //
Matsyapurāṇa
MPur, 143, 5.3 tathā viśvabhugindrastu yajñaṃ prāvartayatprabhuḥ //