Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa

Arthaśāstra
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 6, 18.1 divasānuvṛtto vartamānaḥ //
ArthaŚ, 2, 6, 24.1 divasānuvṛtto nityaḥ //
ArthaŚ, 2, 6, 27.1 saṃjātād āyavyayaviśuddhā nīvī prāptā cānuvṛttā ca //
Buddhacarita
BCar, 11, 3.1 asatsu maitrī svakulānuvṛttā na tiṣṭhati śrīriva viklaveṣu /
Mahābhārata
MBh, 1, 185, 23.1 pradiṣṭaśulkā drupadena rājñā sānena vīreṇa tathānuvṛttā /
MBh, 2, 57, 10.2 mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ //
MBh, 3, 44, 19.2 sa cainam anuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata //
MBh, 3, 160, 26.1 sa merum anuvṛttaḥ san punar gacchati pāṇḍava /
MBh, 3, 228, 19.1 anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ /
Rāmāyaṇa
Rām, Ār, 7, 11.2 sītayā cānayā sārdhaṃ chāyayevānuvṛttayā //
Rām, Ki, 43, 6.2 deśakālānuvṛttaś ca nayaś ca nayapaṇḍita //
Rām, Yu, 38, 10.2 anuvṛttā nakhāḥ snigdhāḥ samāścāṅgulayo mama //
Rām, Yu, 78, 25.1 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam /
Saundarānanda
SaundĀ, 10, 27.2 evaṃvidhā yatra sadānuvṛttā divaukasāṃ bhogavidhānavṛkṣāḥ //
SaundĀ, 13, 47.2 mohādyenānuvṛttena paratreha ca hanyate //
SaundĀ, 16, 83.2 cittena cittaṃ parigṛhya cāpi kāryaḥ prayatno na tu te 'nuvṛttāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 6.2 tadaivehānuvṛtto 'sāvadharmaprabhavaḥ kaliḥ //
BhāgPur, 3, 11, 29.2 niśāyām anuvṛttāyāṃ nirmuktaśaśibhāskaram //
BhāgPur, 4, 1, 9.2 tatputrapautranaptṝṇām anuvṛttaṃ tadantaram //
BhāgPur, 4, 20, 15.1 evaṃ dvijāgryānumatānuvṛttadharmapradhāno 'nyatamo 'vitāsyāḥ /
Garuḍapurāṇa
GarPur, 1, 148, 4.1 gandhavarṇānuvṛtteṣu raktena vyapadiśyate /
GarPur, 1, 163, 15.1 dūṣayitvā tu dīrghānuvṛttasthūlakharātmikām /
Kathāsaritsāgara
KSS, 1, 1, 66.1 evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām /
Haribhaktivilāsa
HBhVil, 5, 182.1 cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim /