Occurrences

Aitareya-Āraṇyaka
Jaiminīya-Upaniṣad-Brāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 34, 4.1 atha yāv etau candramāś cādityaś ca yāv etāv apsu dṛśyete etāv etayor devau //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme vā na vā dṛśyete etad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme vā na vā dṛśyete etad apy evam eva vidyāt //
Mahābhārata
MBh, 1, 217, 3.2 āviddhāviva dṛśyete rathinau tau rathottamau //
MBh, 5, 3, 2.2 ubhāvetau dṛḍhau pakṣau dṛśyete puruṣān prati //
MBh, 6, 16, 45.2 yugānte samupetau dvau dṛśyete sāgarāviva //
MBh, 7, 10, 41.2 ekātmānau dvidhābhūtau dṛśyete mānavair bhuvi //
Rāmāyaṇa
Rām, Ay, 87, 20.2 yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau //
Rām, Su, 35, 55.2 avyavasthau hi dṛśyete yuddhe jayaparājayau //
Rām, Yu, 4, 84.2 tādṛgrūpe sma dṛśyete tārāratnasamākule //
Rām, Yu, 40, 17.2 vasudhāyām imau suptau dṛśyete śalyakāviva //
Rām, Yu, 41, 13.1 vimuktau śarabandhena tau dṛśyete raṇājire /
Agnipurāṇa
AgniPur, 248, 11.1 haṃsapaṅktyākṛtisame dṛśyete yatra jānunī /
Viṣṇupurāṇa
ViPur, 4, 24, 105.1 saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi /
Viṣṇusmṛti
ViSmṛ, 49, 9.1 dṛśyete sahitau yasyāṃ divi candrabṛhaspatī /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 49.2 nityāv api na dṛśyete ātmano 'gner yathārciṣām //
Bhāratamañjarī
BhāMañj, 13, 780.1 ihāpi loke dṛśyete sukhaharṣadhanādibhiḥ /