Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Āyurvedadīpikā
Śukasaptati

Carakasaṃhitā
Ca, Śār., 1, 20.1 cintyaṃ vicāryam ūhyaṃ ca dhyeyaṃ saṃkalpyam eva ca /
Mahābhārata
MBh, 1, 180, 18.2 eṣo 'rjuno nātra vicāryam asti yadyasmi saṃkarṣaṇa vāsudevaḥ //
MBh, 5, 76, 17.2 tad eva kriyatām āśu na vicāryam atastvayā //
MBh, 12, 258, 18.1 tasmāt pitur vacaḥ kāryaṃ na vicāryaṃ kathaṃcana /
MBh, 13, 107, 137.2 hitaṃ vāpyahitaṃ vāpi na vicāryaṃ nararṣabha //
MBh, 14, 61, 13.2 vicāryam atra na hi te satyam etad bhaviṣyati //
Saundarānanda
SaundĀ, 16, 43.1 śirasyatho vāsasi saṃpradīpte satyāvabodhāya matirvicāryā /
Bodhicaryāvatāra
BoCA, 9, 111.1 vicārite vicārye tu vicārasyāsti nāśrayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 75.2 śiśubhir na vicāryāṇi tasmād evaṃ bhavatv iti //
Daśakumāracarita
DKCar, 1, 1, 7.1 tasya rājñaḥ paramavidheyā dharmapālapadmodbhavasitavarmanāmadheyā dhīradhiṣaṇāvadhīritavibudhācāryavicāryakāryasāhityāḥ kulāmātyāstrayo 'bhūvan //
Viṣṇupurāṇa
ViPur, 3, 5, 7.2 caradhvaṃ matkṛte sarve na vicāryamidaṃ tathā //
Bhāratamañjarī
BhāMañj, 8, 148.2 kadācitkarmabhedena tadvicāryaṃ dhiyā budhaiḥ //
Garuḍapurāṇa
GarPur, 1, 73, 13.1 sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa /
Hitopadeśa
Hitop, 1, 144.3 vicāryaṃ khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 3.0 vicāryam upapattyanupapattibhyāṃ yadvimṛśyate //
Śukasaptati
Śusa, 23, 7.2 kuṭṭinīcaritaṃ śrutvā tadvicāryaṃ tvarānvitāḥ //