Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Tantrasāra
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 9, 36, 43.2 svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 23.1 raktapūritakoṣṭhasya śarīrāntarasaṃbhavaḥ /
Kirātārjunīya
Kir, 9, 15.2 pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhas timireṇa //
Matsyapurāṇa
MPur, 45, 6.2 yathāśabdaṃ sa śuśrāva bile sattvena pūrite //
MPur, 63, 13.1 jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam /
MPur, 73, 2.2 śuklapuṣpāmbarayute sitataṇḍulapūrite //
Viṣṇupurāṇa
ViPur, 1, 9, 118.2 saumyāsaumyair jagad rūpais tvayaitad devi pūritam //
Bhāratamañjarī
BhāMañj, 6, 32.1 pūrite bhuvanābhoge dikṣu visphūrjitāsviva /
BhāMañj, 6, 129.2 tvāṃ yena pūritaṃ sarvam anavacchinnavarṣmaṇā //
BhāMañj, 6, 241.1 rudhireṇeva gagane saṃdhyārāgeṇa pūrite /
BhāMañj, 13, 888.2 utphullakīrtikusumānphalapūritāśān sarvaṃkaṣo harati kālamahāpravāhaḥ //
BhāMañj, 18, 11.2 taptavaitaraṇīvisrapūyapūritasaikate //
Garuḍapurāṇa
GarPur, 1, 20, 21.1 pūrake pūritā mantrāḥ kumbhakena sumantritāḥ /
Hitopadeśa
Hitop, 1, 47.2 māṃsamūtrapurīṣāsthipūrite'tra kalevare /
Kathāsaritsāgara
KSS, 3, 5, 33.1 svagṛhasyāṅgaṇe tena catvāraḥ svarṇapūritāḥ /
KSS, 3, 5, 86.1 tad buddhvā dhvastamāyaḥ san sainyapūritadiṅmukham /
KSS, 5, 2, 45.1 kṣaṇāntare ca vaṇijām ākrandaistīvrapūritam /
Kṛṣiparāśara
KṛṣiPar, 1, 160.2 acchinnatṛṇake hyasmin kṛṣiḥ syāt tṛṇapūritā //
Rasamañjarī
RMañj, 10, 21.2 kaphapūritakaṇṭhasya mṛtyuścaiva na saṃśayaḥ //
Rasaratnākara
RRĀ, V.kh., 11, 4.2 mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //
Rasendracintāmaṇi
RCint, 3, 15.2 mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt //
Rasendracūḍāmaṇi
RCūM, 5, 94.1 lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /
RCūM, 5, 148.2 vanopalasahasreṇa pūrite puṭanauṣadham //
RCūM, 5, 151.2 vinyaset kumudīṃ tatra puṭanadravyapūritām //
Rasārṇava
RArṇ, 4, 7.1 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
RArṇ, 16, 24.2 tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam //
Tantrasāra
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
Vetālapañcaviṃśatikā
VetPV, Intro, 55.1 māṃsapūritavaktrāś ca madirānandacetasaḥ /
Ānandakanda
ĀK, 1, 26, 100.1 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
Śukasaptati
Śusa, 2, 3.15 mayā niḥśaṅkayā tvayā tu saśaṅkayā paranarābhilāṣaḥ pūritaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
Bhāvaprakāśa
BhPr, 7, 3, 146.2 mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //
Haribhaktivilāsa
HBhVil, 2, 67.1 śuddhāmbupūrite śaṅkhe kṣiptvā gandhāṣṭakaṃ kalāḥ /
Rasakāmadhenu
RKDh, 1, 1, 22.1 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
RKDh, 1, 1, 23.2 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
RKDh, 1, 1, 25.1 dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /
RKDh, 1, 1, 30.1 pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ /
RKDh, 1, 1, 60.2 cullyām āropayet pātraṃ gambhīraṃ kalkapūritam /
RKDh, 1, 1, 148.7 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 6.3 mṛdbhāṇḍe pūritaṃ rakṣa yāvad amlatvam āpnuyāt //
Rasataraṅgiṇī
RTar, 4, 18.1 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 81.1 ghṛtena bodhayed dīpamathavā tailapūritam /
SkPur (Rkh), Revākhaṇḍa, 181, 53.1 dīnaṃ dvijaṃ varārthe bandhujane naiva pūritā hyāśā /
Uḍḍāmareśvaratantra
UḍḍT, 9, 69.1 puṣpair dhūpaiś ca naivedyaiḥ pradīpair ghṛtapūritaiḥ /