Occurrences

Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Jaiminīyabrāhmaṇa
JB, 1, 197, 4.0 tān prajāpatir ānuṣṭubho 'ntarā vikramyātiṣṭhat //
Taittirīyasaṃhitā
TS, 6, 5, 9, 30.0 vikramya juhoti //
TS, 6, 5, 9, 31.0 vikramya hīndro vṛtram ahan samṛddhyai //
Arthaśāstra
ArthaŚ, 1, 17, 28.1 sattriṇām ekaścainaṃ mṛgayādyūtamadyastrībhiḥ pralobhayet pitari vikramya rājyaṃ gṛhāṇa iti //
Mahābhārata
MBh, 1, 2, 126.73 yatra rāmeṇa vikramya nihato rāvaṇo yudhi /
MBh, 1, 2, 233.13 kaliṅgaṃ dantavakraṃ ca raṇe vikramya jaghnivān /
MBh, 2, 20, 26.2 vikramya vaśam ānīya kāmato yat samācaret //
MBh, 2, 68, 41.1 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam /
MBh, 3, 40, 41.2 mumoca bhujavīryeṇa vikramya kurunandanaḥ /
MBh, 3, 116, 23.2 tasyātha yudhi vikramya bhārgavaḥ paravīrahā //
MBh, 3, 120, 25.2 yotsyāma vikramya parāṃs tadā vai suyodhanas tyakṣyati jīvalokam //
MBh, 3, 152, 21.1 sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān /
MBh, 3, 165, 20.2 vijetā yudhi vikramya pureva maghavān vaśī //
MBh, 3, 215, 15.2 sraṣṭāram api lokānāṃ yudhi vikramya nāśayet //
MBh, 3, 233, 18.2 mokṣayiṣyāmi vikramya svayam eva suyodhanam //
MBh, 3, 238, 16.1 ripūṇāṃ śirasi sthitvā tathā vikramya corasi /
MBh, 3, 240, 17.2 yotsyanti yudhi vikramya śatrubhis tava pārthiva /
MBh, 5, 48, 37.2 dhanaṃjayena vikramya kim anena tadā kṛtam //
MBh, 5, 49, 23.1 kṛṣṇadvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ /
MBh, 5, 128, 42.1 grahītukāmo vikramya sarvayatnena mādhavam /
MBh, 5, 166, 3.1 na hyahaṃ nādya vikramya sthaviro 'pi śiśostava /
MBh, 5, 168, 19.3 sa yotsyatīha vikramya samare tava sainikaiḥ //
MBh, 5, 169, 4.1 sa yotsyati hi vikramya maghavān iva dānavaiḥ /
MBh, 6, 45, 40.2 vāraṇendrasya vikramya cichedātha mahākaram //
MBh, 6, 46, 34.1 sa tvaṃ puruṣaśārdūla vikramya jahi kauravān /
MBh, 7, 10, 14.2 samudrakukṣau vikramya pātayāmāsa mādhavaḥ //
MBh, 7, 69, 49.1 gāndhāre yudhi vikramya nirjitāḥ surasattamāḥ /
MBh, 7, 77, 20.2 apyasya yudhi vikramya chindyāṃ mūrdhānam āhave //
MBh, 7, 86, 47.2 vārayiṣyati vikramya veleva makarālayam //
MBh, 7, 88, 57.3 vikramya vāritā rājan vīreṇa kṛtavarmaṇā //
MBh, 7, 152, 11.2 tavaivānumate vīra taṃ vikramya nibarhaya //
MBh, 7, 164, 102.1 nihato yudhi vikramya tato 'haṃ droṇam abruvam /
MBh, 8, 1, 41.2 dhanaṃjayena vikramya gamite yamasādanam //
MBh, 8, 4, 14.2 draupadeyena vikramya gamito yamasādanam //
MBh, 8, 4, 16.2 dhanaṃjayena vikramya gamito yamasādanam //
MBh, 8, 4, 21.2 saubhadreṇa hi vikramya gamito yamasādanam //
MBh, 8, 4, 25.2 dhanaṃjayena vikramya gamito yamasādanam //
MBh, 8, 4, 30.2 bhīmasenena vikramya gamito yamasādanam //
MBh, 8, 4, 34.2 bhīmasenena vikramya gamito yamasādanam //
MBh, 8, 4, 44.2 ghaṭotkacena vikramya gamito yamasādanam //
MBh, 8, 4, 65.2 duḥśāsanena vikramya gamito yamasādanam //
MBh, 8, 4, 67.2 bhāradvājena vikramya gamito yamasādanam //
MBh, 8, 4, 68.2 citramārgeṇa vikramya karṇena nihatau yudhi //
MBh, 8, 4, 69.2 kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ //
MBh, 8, 4, 86.2 bhāradvājena vikramya gamito yamasādanam //
MBh, 8, 4, 87.2 hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi //
MBh, 9, 3, 32.1 sarvān vikramya miṣato lokāṃścākramya mūrdhani /
MBh, 9, 15, 41.2 bibhedorasi vikramya sa rathopastha āviśat //
MBh, 9, 22, 30.1 balena tena vikramya vartamāne janakṣaye /
MBh, 9, 26, 33.1 pārtho 'pi yudhi vikramya kuntīputro dhanaṃjayaḥ /
MBh, 9, 56, 59.2 atāḍayacchatrum amitrakarśano balena vikramya dhanaṃjayāgrajaḥ //
MBh, 10, 3, 27.2 sūdayiṣyāmi vikramya maghavān iva dānavān //
MBh, 10, 3, 28.2 sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ /
MBh, 10, 4, 4.2 vikramya rathināṃ śreṣṭha pāñcālān sapadānugān //
MBh, 10, 11, 14.2 hriyate sānubandhasya yudhi vikramya jīvitam //
MBh, 12, 2, 25.2 pātayiṣyati vikramya śatrur gaccha narādhama //
MBh, 12, 49, 45.2 vikramya nijaghānāśu putrān pautrāṃśca sarvaśaḥ //
MBh, 12, 213, 18.2 vikramya ghore tapasi brāhmaṇaḥ saṃśitavrataḥ /
MBh, 14, 59, 30.2 bhīmasenena vikramya paśyatāṃ pṛthivīkṣitām //
MBh, 16, 7, 9.1 keśinaṃ yastu kaṃsaṃ ca vikramya jagataḥ prabhuḥ /
Rāmāyaṇa
Rām, Ār, 18, 9.2 yena tvaṃ durvinītena vane vikramya nirjitā //
Rām, Ār, 34, 13.2 ānayiṣyāmi vikramya sahāyas tatra me bhava //
Rām, Ār, 46, 4.2 dvaṃdvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ //
Rām, Ki, 22, 12.1 anurūpāṇi karmāṇi vikramya balavān raṇe /
Rām, Ki, 50, 14.2 vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ //
Rām, Ki, 66, 25.2 vikramya sahasā hastād amṛtaṃ tad ihānaye /
Rām, Su, 1, 190.1 sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam /
Rām, Su, 7, 5.2 āhṛtābhiśca vikramya rājakanyābhir āvṛtam //
Rām, Su, 14, 8.2 vane rāmeṇa vikramya mahendreṇeva śambaraḥ //
Harivaṃśa
HV, 15, 35.2 babhūva yena vikramya pṛṣatasya pitāmahaḥ /
HV, 15, 52.2 taṃ haniṣyasi vikramya śambaraṃ maghavān iva //
Matsyapurāṇa
MPur, 44, 1.3 kārtavīryeṇa vikramya sūta prabrūhi tattvataḥ //
MPur, 47, 49.1 indreṇaiva tu vikramya nihatastārakāmaye /
MPur, 49, 77.2 babhūva yena vikramya pṛthukasya pitā hataḥ //
MPur, 163, 16.1 sa garjitvā yathānyāyaṃ vikramya ca yathāsukham /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 10.3 dunoti dīnāṃ vikramya rambhām iva mataṃgajaḥ //
BhāgPur, 3, 18, 28.2 vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 3.0 vikramya ca sthānam //