Occurrences

Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendratantra
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Bhāradvājagṛhyasūtra
BhārGS, 3, 16, 6.0 sampannam iti pṛṣṭveḍā devahūr ity anuvākaśeṣaṃ japet //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 23.0 akrān samudra ity āśvaṃ gītvā sampannaṃ pṛṣṭvāthācāmayed yajñopavītī bhūtvā //
Kauśikasūtra
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 27.1 sampannam iti pṛṣṭvā yad yad annam upayuktaṃ tat tat sthālīpākena saha piṇḍārtham uddhṛtya śeṣaṃ nivedayet //
Arthaśāstra
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā vā visṛjati śikṣayati smārayati pūrvaṃ dadāti vā iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
Buddhacarita
BCar, 12, 3.1 tāvubhau nyāyataḥ pṛṣṭvā dhātusāmyaṃ parasparam /
Mahābhārata
MBh, 1, 65, 6.1 yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā /
MBh, 1, 76, 27.12 kariṣyāmi vacastasyāḥ pṛṣṭvā rājānam acyutam /
MBh, 1, 78, 14.1 evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata /
MBh, 1, 99, 27.1 tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam /
MBh, 1, 133, 4.1 sarvā mātṝstathāpṛṣṭvā kṛtvā caiva pradakṣiṇam /
MBh, 1, 188, 2.1 pratinandya sa tān sarvān pṛṣṭvā kuśalam antataḥ /
MBh, 1, 210, 5.1 tāvanyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane /
MBh, 2, 40, 15.2 kuśalānāmayaṃ pṛṣṭvā niṣaṇṇau rāmakeśavau //
MBh, 2, 45, 49.1 apṛṣṭvā viduraṃ hyasya nāsīt kaścid viniścayaḥ /
MBh, 2, 52, 7.1 idaṃ tu tvāṃ kururājo 'bhyuvāca pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca /
MBh, 3, 68, 7.2 kuśalaṃ caiva māṃ pṛṣṭvā paścād idam abhāṣata //
MBh, 3, 228, 1.3 pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata //
MBh, 3, 228, 1.3 pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata //
MBh, 3, 234, 28.2 pṛṣṭvā kauśalam anyonyaṃ ratheṣvevāvatasthire //
MBh, 5, 20, 2.1 sarvaṃ kauśalyam uktvādau pṛṣṭvā caivam anāmayam /
MBh, 5, 30, 35.1 kanyāḥ svajethāḥ sadaneṣu saṃjaya anāmayaṃ madvacanena pṛṣṭvā /
MBh, 5, 30, 44.2 pṛṣṭvā sarvān kuśalaṃ tāṃśca sūta paścād ahaṃ kuśalī teṣu vācyaḥ //
MBh, 5, 38, 2.2 sukhaṃ pṛṣṭvā prativedyātmasaṃsthaṃ tato dadyād annam avekṣya dhīraḥ //
MBh, 5, 175, 8.1 tataḥ pṛṣṭvā yathānyāyam anyonyaṃ te vanaukasaḥ /
MBh, 7, 9, 1.2 evaṃ pṛṣṭvā sūtaputraṃ hṛcchokenārdito bhṛśam /
MBh, 8, 49, 47.1 vṛddhān apṛṣṭvā saṃdehaṃ mahacchvabhram ito 'rhati /
MBh, 9, 52, 8.2 śatakratur anirviṇṇaṃ pṛṣṭvā pṛṣṭvā jagāma ha //
MBh, 9, 52, 8.2 śatakratur anirviṇṇaṃ pṛṣṭvā pṛṣṭvā jagāma ha //
MBh, 12, 2, 16.1 rāmastaṃ pratijagrāha pṛṣṭvā gotrādi sarvaśaḥ /
MBh, 12, 50, 11.1 tapovṛddhiṃ tataḥ pṛṣṭvā gāṅgeyaṃ yadukauravāḥ /
MBh, 12, 53, 20.1 rathasthāḥ saṃvidaṃ kṛtvā sukhāṃ pṛṣṭvā ca śarvarīm /
MBh, 12, 59, 2.2 sukhāṃ ca rajanīṃ pṛṣṭvā gāṅgeyaṃ rathināṃ varam //
MBh, 12, 164, 14.1 tataḥ prabhātasamaye sukhaṃ pṛṣṭvābravīd idam /
MBh, 12, 306, 27.2 caturviṃśatikān praśnān pṛṣṭvā vedasya pārthiva /
MBh, 12, 313, 9.1 kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ /
MBh, 13, 20, 12.2 vidhivat kuśalaṃ pṛṣṭvā tato brahmarṣim abravīt //
MBh, 14, 51, 30.1 kṣattāraṃ cāpi sampūjya pṛṣṭvā kuśalam avyayam /
MBh, 14, 58, 18.1 sa tān abhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā /
MBh, 14, 93, 12.1 te 'bhivādya sukhapraśnaṃ pṛṣṭvā tam atithiṃ tadā /
Manusmṛti
ManuS, 3, 251.1 pṛṣṭvā svaditam ity evaṃ tṛptān ācāmayet tataḥ /
Rāmāyaṇa
Rām, Bā, 2, 24.2 praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam //
Rām, Bā, 39, 20.1 taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam /
Rām, Bā, 40, 8.1 sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam /
Rām, Bā, 46, 21.2 prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt //
Rām, Bā, 47, 1.1 pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame /
Rām, Bā, 49, 9.1 sa tāṃś cāpi munīn pṛṣṭvā sopādhyāyapurodhasaḥ /
Rām, Bā, 60, 12.3 pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ //
Rām, Bā, 67, 6.1 pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ /
Rām, Bā, 72, 2.2 dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt //
Rām, Ay, 14, 10.1 prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane /
Rām, Ki, 18, 5.1 apṛṣṭvā buddhisampannān vṛddhān ācāryasaṃmatān /
Rām, Yu, 101, 6.1 pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ /
Rām, Yu, 109, 1.2 abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ //
Rām, Yu, 114, 37.1 tayā sametya vidhivat pṛṣṭvā sarvam aninditām /
Rām, Utt, 13, 14.1 pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān /
Rām, Utt, 33, 13.1 taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam /
Rām, Utt, 90, 6.1 pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca /
Bodhicaryāvatāra
BoCA, 5, 93.2 lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 177.1 padmāvatī tu tāṃ pṛṣṭvā tadākhyātam avarṇayat /
BKŚS, 7, 63.1 mayoktaṃ suhṛdaḥ pṛṣṭvā yanno niṣpadyate hitam /
BKŚS, 18, 220.1 śrāntaśrāntaś ca viśrāntaḥ pṛṣṭvā panthānam antare /
BKŚS, 22, 24.2 kasmād īkṣaṇikāṃ pṛṣṭvā garbha eva na pātitaḥ //
BKŚS, 26, 29.1 tayāpi kathitaṃ rājñe sa tāṃ pṛṣṭvā paraṃparām /
Divyāvadāna
Divyāv, 18, 582.1 sahyāsahyaṃ pṛṣṭvā teṣāṃ teṣāṃ vaṇijāmākhyāty ayaṃ bhavanto 'smākaṃ putraḥ //
Divyāv, 18, 620.1 tatastenāpi bhikṣuṇā anupūrveṇa pṛṣṭvā pratyākhyātaḥ //
Divyāv, 18, 623.1 tenāpi tathā anupūrvakrameṇa pṛṣṭvā pratyākhyātaḥ //
Divyāv, 18, 628.1 tairapi tathaivānupūrveṇa pṛṣṭvā pratyākhyātaḥ //
Kūrmapurāṇa
KūPur, 2, 22, 70.2 pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ //
Matsyapurāṇa
MPur, 32, 14.1 evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata /
Nāradasmṛti
NāSmṛ, 2, 11, 17.1 pūrvapravṛttam utsannam apṛṣṭvā svāminaṃ tu yaḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 63.1 svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam /
Viṣṇusmṛti
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 29.1 dvāry etayor niviviśur miṣator apṛṣṭvā pūrvā yathā puraṭavajrakapāṭikā yāḥ /
Bhāratamañjarī
BhāMañj, 1, 880.1 sa pṛṣṭvā karuṇāsindhuḥ kuśalaṃ pāṇḍunandanān /
BhāMañj, 1, 1204.1 sa pṛṣṭvānāmayaṃ śrīmānsānujaṃ dharmanandanam /
BhāMañj, 1, 1273.2 svavṛttāntaṃ mithaḥ pṛṣṭvā tasthatuḥ premanirbharau //
BhāMañj, 5, 51.1 kṛtābhivādanaṃ pṛṣṭvā kuśalaṃ savyasācinam /
BhāMañj, 5, 94.1 sa pṛṣṭvānāmayaṃ sarvānkramāvāptavacaḥkramaḥ /
BhāMañj, 5, 116.1 kuśalaṃ bāndhavakule pṛṣṭvovāca tato nṛpaḥ /
BhāMañj, 13, 3.2 prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam //
BhāMañj, 14, 22.2 nārado 'pi tamālokya pṛṣṭvā śrutvā ca tatkathām //
BhāMañj, 15, 41.1 tapovṛddhiṃ tataḥ pṛṣṭvā kuruvṛddhaṃ yudhiṣṭhiraḥ /
Kathāsaritsāgara
KSS, 1, 5, 112.1 nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te /
KSS, 2, 1, 63.1 sa ca pṛṣṭvā yathāvṛttamāśvāsya ca kathaṃcana /
KSS, 2, 2, 156.1 pṛṣṭvā tataśca vṛttāntamāśvāsya ca kṛpākulaḥ /
KSS, 2, 2, 175.2 pratyabhijñātavān pṛṣṭvā papātāsya ca pādayoḥ //
KSS, 2, 5, 140.2 pṛṣṭvā ca taṃ yathāvṛttaṃ madyapaṃ jātu kautukāt //
KSS, 3, 4, 200.2 sarvāṃś cakradharopetān pṛṣṭvā tanmūlakāraṇam //
KSS, 4, 1, 95.1 tatas tasyā rahasyajñāṃ pṛṣṭvā ceṭīṃ svayuktitaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 4.1 sa taiḥ sampūjitaḥ pṛṣṭvā tāṃś ca sarvān anāmayam /
Haribhaktivilāsa
HBhVil, 4, 130.2 daśamyāṃ tailam apṛṣṭvā yaḥ snāyād avicakṣaṇaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 18.1 apṛṣṭvā caiva bhartāraṃ yā nārī kurute vratam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //