Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Spandakārikānirṇaya

Mahābhārata
MBh, 1, 48, 17.1 prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ /
MBh, 5, 61, 4.1 prasāditaṃ hyasya mayā mano 'bhūcchuśrūṣayā svena ca pauruṣeṇa /
MBh, 5, 179, 27.1 yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ /
MBh, 12, 83, 31.1 devateva hi sarvārthān kuryād rājā prasāditaḥ /
MBh, 13, 17, 54.1 viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ /
MBh, 13, 22, 11.1 ṛṣiṇā prasāditā cāsmi tava hetor dvijarṣabha /
MBh, 13, 85, 46.1 brahmā pitāmahaḥ pūrvaṃ devatābhiḥ prasāditaḥ /
Rāmāyaṇa
Rām, Bā, 64, 16.1 tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ /
Rām, Ay, 26, 12.1 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho /
Rām, Ay, 100, 17.2 rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ //
Rām, Ār, 26, 6.1 kharas triśirasā tena mṛtyulobhāt prasāditaḥ /
Rām, Ki, 18, 57.2 idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara //
Rām, Ki, 65, 25.1 prasādite ca pavane brahmā tubhyaṃ varaṃ dadau /
Rām, Su, 55, 24.1 sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiśca prasāditaḥ /
Rām, Yu, 82, 34.2 vṛṣadhvajastripurahā mahādevaḥ prasāditaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 39.1 iha sā kupitā tasmai tena ceha prasāditā /
Divyāvadāna
Divyāv, 7, 66.0 duḥkhitako 'yamiti kṛtvā dvāre sthitena pātraṃ prasāditam //
Divyāv, 11, 106.1 yatpunaridānīṃ mamāntike cittaṃ prasāditam tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati //
Kirātārjunīya
Kir, 8, 50.1 udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam /
Liṅgapurāṇa
LiPur, 1, 65, 79.2 viṣṇuḥ prasādito yajñaḥ samudro vaḍavāmukhaḥ //
LiPur, 1, 92, 71.2 sarvairdevairahaṃ devi asmindeśe prasāditaḥ //
LiPur, 2, 3, 54.1 jihvā prasāditā spaṣṭā tato gānamaśikṣayam /
Matsyapurāṇa
MPur, 48, 52.1 prasādite gate tasmingodharmaṃ bhaktitastu saḥ /
MPur, 70, 8.1 tataḥ prasādito deva idaṃ vakṣyati śārṅgabhṛt /
Viṣṇupurāṇa
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 7, 18.1 tatprasāditaś ca tanmātre kṣatravaraputrotpattaye carum aparaṃ sādhayāmāsa //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 5, 25, 14.2 ityuktayātisaṃtrāsāt tayā nadyā prasāditaḥ /
ViPur, 5, 32, 24.2 Vjhayaṃ kṛṣṇasya pautraste bhartā devyā prasāditaḥ /
ViPur, 5, 38, 83.2 ityudīritam ākarṇya munistābhiḥ prasāditaḥ /
Bhāratamañjarī
BhāMañj, 1, 346.1 niśamya śāpaṃ rājātha bhṛgusūnuḥ prasāditaḥ /
BhāMañj, 6, 141.1 iti prasāditaḥ kṛṣṇaḥ praṇatena kirīṭinā /
BhāMañj, 13, 1249.1 ṛtvigbhiratha saptārcirniyamena prasāditaḥ /
Garuḍapurāṇa
GarPur, 1, 142, 28.1 taiḥ sā prasāditā gatvā hyanasūyā pativratā /
Hitopadeśa
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Kathāsaritsāgara
KSS, 4, 2, 25.1 kramācca yauvarājyasthaḥ paricaryāprasāditam /
KSS, 5, 3, 59.1 tad buddhvā so 'smadīyena pitrā gatvā prasāditaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 5.2 ādhāraḥ sarvabhūtānāṃ yena viṣṇuḥ prasāditaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //