Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Hitopadeśa
Āyurvedadīpikā
Haṃsadūta

Lalitavistara
LalVis, 11, 5.2 ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam //
Mahābhārata
MBh, 1, 92, 18.7 tataḥ saṃvardhito rājā śaṃtanur lokadhārmikaḥ /
MBh, 1, 94, 31.5 gṛhāṇemaṃ mahārāja mayā saṃvardhitaṃ sutam /
MBh, 1, 120, 18.1 kṛpayā yan mayā bālāvimau saṃvardhitāviti /
MBh, 1, 128, 9.2 tena saṃvardhitaḥ snehastvayā me kṣatriyarṣabha //
MBh, 2, 22, 57.1 saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata /
MBh, 2, 42, 36.2 ājamīḍhājamīḍhānāṃ yaśaḥ saṃvardhitaṃ tvayā /
MBh, 6, 103, 48.2 bālāḥ pitrā vihīnāśca tena saṃvardhitā vayam //
MBh, 12, 27, 12.3 yena saṃvardhitā bālā yena sma parirakṣitāḥ //
MBh, 12, 49, 67.2 ṛkṣaiḥ saṃvardhito vipra ṛkṣavatyeva parvate //
MBh, 12, 49, 71.2 vatsaiḥ saṃvardhito goṣṭhe sa māṃ rakṣatu pārthivaḥ //
MBh, 12, 254, 42.1 adaṃśamaśake deśe sukhaṃ saṃvardhitān paśūn /
Rāmāyaṇa
Rām, Ay, 17, 27.2 duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā //
Rām, Ay, 47, 20.1 mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 90.1 tadādeśāt sutatvāc ca so 'yaṃ saṃvardhito 'dhunā /
BKŚS, 9, 86.1 so 'haṃ saṃvardhitas tena nāsti tad yan na śikṣitam /
Daśakumāracarita
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 4, 9.0 prayatnasaṃvardhito 'pi pitrā daivacchandānuvartī cauryavṛttirāsam //
Divyāvadāna
Divyāv, 16, 3.0 tena niveśanaṃ nītvā ālāpitau poṣitau saṃvardhitau mānuṣālāpaṃ ca śikṣāpitau //
Divyāv, 19, 211.1 rājā bimbisāraḥ kathayati gṛhapate mayā ayaṃ kumāraḥ saṃvardhitaḥ //
Harivaṃśa
HV, 2, 29.2 havirdhānān mahārāja yena saṃvardhitāḥ prajāḥ //
HV, 13, 54.1 ye tv athāṅgirasaḥ putrāḥ sādhyaiḥ saṃvardhitāḥ purā /
Kumārasaṃbhava
KumSaṃ, 3, 3.2 anugrahaṃ saṃsmaraṇapravṛttam icchāmi saṃvardhitam ājñayā te //
Kūrmapurāṇa
KūPur, 1, 8, 12.3 yajñaśca dakṣiṇā caiva yābhyāṃ saṃvardhitaṃ jagat //
Matsyapurāṇa
MPur, 136, 66.1 tato'surā bhīmagaṇeśvarairhatāḥ prahārasaṃvardhitaśoṇitāpagāḥ /
Tantrākhyāyikā
TAkhy, 1, 459.1 tvayāpy evaṃ vayam ātmā ca saṃvardhitāḥ syur iti //
Viṣṇupurāṇa
ViPur, 1, 14, 3.2 havirdhānir mahārājo yena saṃvardhitāḥ prajāḥ //
ViPur, 5, 10, 21.2 tena saṃvardhitaiḥ sasyaistuṣṭāḥ puṣṭā bhavanti vai //
Hitopadeśa
Hitop, 2, 137.2 mayā yad abhayavācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati /
Hitop, 4, 16.5 tato dayāyuktena tena muninā nīvārakaṇaiḥ saṃvardhitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 7.9, 28.0 upacitānīti saṃvardhitāni asātmyapuṣṭaṃ hi śarīraṃ bhūridoṣabhāvitameva bhavatīti bhāvaḥ //
Haṃsadūta
Haṃsadūta, 1, 31.2 praṇetavyo navyastabakabharasaṃvardhitaśucas tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ //