Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Nāradasmṛti
Haṃsasaṃdeśa
Śyainikaśāstra

Mahābhārata
MBh, 3, 280, 25.2 na nivāryo nivāryaḥ syād anyathā prasthito vanam //
MBh, 3, 280, 25.2 na nivāryo nivāryaḥ syād anyathā prasthito vanam //
MBh, 3, 284, 16.2 anyair bahuvidhair vittaiḥ sa nivāryaḥ punaḥ punaḥ //
MBh, 3, 284, 24.2 na nivāryo vratād asmād ahaṃ yadyasmi te priyaḥ //
MBh, 12, 308, 131.2 suhṛdbhiḥ sa nivāryaste vicittasyeva bheṣajaiḥ //
Rāmāyaṇa
Rām, Ār, 60, 51.3 tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam //
Saundarānanda
SaundĀ, 13, 37.2 nipatanto nivāryāste mahatā smṛtivarmaṇā //
Bodhicaryāvatāra
BoCA, 8, 103.1 duḥkhaṃ kasmān nivāryaṃ cet sarveṣāmavivādataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 83.2 prāyaścittaṃ vrajan kartuṃ na nivāryo 'smi kenacit //
Kirātārjunīya
Kir, 16, 24.1 aprākṛtasyāhavadurmadasya nivāryam asyāstrabalena vīryam /
Nāradasmṛti
NāSmṛ, 2, 11, 27.2 nivāryās tu prayatnena teṣāṃ svāmī na daṇḍabhāk //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 18.2 prācīneṣu pratijanapadaṃ saṃhatāv adbhutānāṃ magnā dṛṣṭiḥ katham api sakhe matkṛte te nivāryā //
Śyainikaśāstra
Śyainikaśāstra, 6, 39.2 anivāryo hi bībhatsaṃ carakho janayatyalam //