Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 10, 6, 2.2 pratīcī śubhrā draviṇena sākaṃ bhagaṃ vahanty aditir na aitu //
Atharvaveda (Śaunaka)
AVŚ, 1, 27, 4.1 pretaṃ pādau pra sphurataṃ vahataṃ pṛṇato gṛhān /
AVŚ, 11, 2, 29.1 mā no mahāntam uta mā no arbhakaṃ mā no vahantam uta mā no vakṣyataḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 3.2 ūrjaṃ vahantīr iti //
BaudhDhS, 2, 10, 4.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 14.2 ṣaṭkṛttikā mukhyayogaṃ vahantīyam asmākam edhatv aṣṭamy arundhatī ity arundhatīm //
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 23, 5.3 kṣemādhyavasyato grāme nānaḍvāṃs tapyate vahan haimahāṁ idaṃ madhv iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 5.3 ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu /
Gobhilagṛhyasūtra
GobhGS, 4, 3, 26.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi piṇḍān pariṣiñced ūrjaṃ vahantīr iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 14.2 ṣaṭkṛttikāmukhyayogaṃ vahantīyam asmākaṃ bhrājatv aṣṭamī /
HirGS, 1, 29, 2.4 irāṃ vahantaḥ sumanasyamānās teṣvahaṃ sumanāḥ saṃviśāmi /
Jaiminigṛhyasūtra
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
Jaiminīyabrāhmaṇa
JB, 1, 289, 3.0 tad u hovācāruṇir gāyatrīṃ vā ahaṃ sarvāṇi savanāni vahantīṃ veda //
Khādiragṛhyasūtra
KhādGS, 3, 5, 29.0 ūrjaṃ vahantīr iti karṣūranumantrayeta //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.6 irāṃ vahato ghṛtam ukṣamāṇāṃs teṣv ahaṃ sumanāḥ saṃviśāmi /
KāṭhGS, 63, 16.0 ūrjaṃ vahantīr ity apaḥ pariṣicya //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 2, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
Mānavagṛhyasūtra
MānGS, 1, 14, 6.2 irāṃ vahantī ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃvasāma /
MānGS, 2, 11, 17.2 irāṃ vahantī ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃvasāma /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
Taittirīyasaṃhitā
TS, 5, 1, 11, 1.2 vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //
TS, 6, 2, 8, 33.0 te devebhyo havyaṃ vahantaḥ prāmīyanta //
TS, 6, 4, 2, 24.0 tā vahantīr abhavan //
TS, 6, 4, 2, 25.0 vahantīnāṃ gṛhṇāti //
TS, 6, 4, 2, 27.0 nāntamā vahantīr atīyāt //
TS, 6, 4, 2, 28.0 yad antamā vahantīr atīyād yajñam atimanyeta //
TS, 6, 4, 2, 63.0 yad vahantīnāṃ gṛhṇāti kriyamāṇām eva tad yajñasya śaye rakṣasām ananvavacārāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 34.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
Vārāhagṛhyasūtra
VārGS, 15, 17.2 irāṃ vahantī ghṛtam ukṣamāṇāṃs teṣv ahaṃ sumanāḥ saṃviśāmi /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 43.7 karmagrāmo 'varunddhetānaḍvāṃs tapyate vahan /
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 5.2 irāṃ vahanto ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāmīti praviśya japati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 5.2 irāṃ vahanto ghṛtam ukṣamāṇā mitreṇa sākaṃ saha saṃviśantv iti //
ĀśvGS, 4, 4, 10.0 yatrodakam avahad bhavati tat prāpya sakṛd unmajjyaikāñjalim utsṛjya tasya gotraṃ nāma ca gṛhītvottīryānyāni vāsāṃsi paridhāya sakṛd enānyāpīḍya udagdaśāni visṛjyāsata ā nakṣatradarśanāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 5, 3.2 irāṃ vahanto ghṛtam ukṣamāṇā anyeṣv ahaṃ sumanāḥ saṃviśeyam iti sadā pravacanīyaḥ //
Ṛgveda
ṚV, 1, 35, 5.1 vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ /
ṚV, 1, 65, 1.1 paśvā na tāyuṃ guhā catantaṃ namo yujānaṃ namo vahantam //
ṚV, 1, 69, 10.1 tmanā vahanto duro vy ṛṇvan navanta viśve svar dṛśīke //
ṚV, 1, 92, 3.2 iṣaṃ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate //
ṚV, 1, 116, 19.1 rayiṃ sukṣatraṃ svapatyam āyuḥ suvīryaṃ nāsatyā vahantā /
ṚV, 2, 14, 8.1 adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tad indre /
ṚV, 2, 35, 9.2 tasya jyeṣṭham mahimānaṃ vahantīr hiraṇyavarṇāḥ pari yanti yahvīḥ //
ṚV, 2, 35, 14.2 āpo naptre ghṛtam annaṃ vahantīḥ svayam atkaiḥ pari dīyanti yahvīḥ //
ṚV, 3, 7, 2.1 divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ /
ṚV, 5, 76, 4.2 ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā //
ṚV, 5, 77, 3.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām /
ṚV, 6, 62, 4.2 śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā //
ṚV, 6, 65, 3.1 śravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya /
ṚV, 7, 70, 3.2 ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣe vahantā //
ṚV, 7, 71, 2.1 upāyātaṃ dāśuṣe martyāya rathena vāmam aśvinā vahantā /
ṚV, 7, 75, 6.1 prati dyutānām aruṣāso aśvāś citrā adṛśrann uṣasaṃ vahantaḥ /
ṚV, 7, 77, 3.1 devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam /
ṚV, 9, 83, 1.2 ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata //
ṚV, 10, 94, 7.2 daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ //
Buddhacarita
BCar, 11, 17.1 cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṅgadīrghāḥ /
Mahābhārata
MBh, 1, 27, 8.2 palāśavṛntikām ekāṃ sahitān vahataḥ pathi //
MBh, 1, 37, 15.3 āsīnaṃ gocare tasmin vahantaṃ śavapannagam //
MBh, 1, 46, 4.2 vahantaṃ kuruśārdūla skandhenānapakāriṇam //
MBh, 1, 82, 9.2 vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam //
MBh, 1, 136, 18.6 gaṅgātīravanaṃ prāpya vahan prāyāt sa mārutiḥ //
MBh, 1, 138, 4.3 mātaraṃ ca vahan bhrātṝn aśrameṇa samīrajaḥ /
MBh, 1, 144, 4.1 kvacid vahanto jananīṃ tvaramāṇā mahārathāḥ /
MBh, 1, 167, 2.2 vṛkṣān bahuvidhān pārtha vahantīṃ tīrajān bahūn //
MBh, 1, 210, 2.17 yogabhāraṃ vahan pārtho vaṭavṛkṣasya koṭaram /
MBh, 1, 210, 2.39 yogabhāraṃ vahann eva mānasaṃ duḥkham āptavān /
MBh, 1, 217, 1.21 saptakṛtvo vighātaṃ ca vahan khāṇḍavadāhakam /
MBh, 3, 69, 22.1 tathā tu dṛṣṭvā tān aśvān vahato vātaraṃhasaḥ /
MBh, 3, 143, 19.1 vahantyo vāri bahulaṃ phenoḍupapariplutam /
MBh, 3, 178, 37.1 tatra hyagastyaḥ pādena vahan spṛṣṭo mayā muniḥ /
MBh, 3, 203, 18.2 vahan mūtraṃ purīṣaṃ cāpyapānaḥ parivartate //
MBh, 4, 61, 16.2 te tad vyatīyur dhvajinām anīkaṃ śvetā vahanto 'rjunam ājimadhyāt //
MBh, 5, 17, 8.1 śramārtāstu vahantastaṃ nahuṣaṃ pāpakāriṇam /
MBh, 5, 36, 8.2 vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam //
MBh, 5, 53, 13.2 evam etāni saratho vahañ śvetahayo raṇe /
MBh, 7, 6, 20.1 catvāryetāni tejāṃsi vahañ śvetahayo rathaḥ /
MBh, 7, 13, 17.2 vahantīṃ pitṛlokāya śataśo rājasattama //
MBh, 7, 22, 3.2 vahanto nakulaṃ śīghraṃ tāvakān abhidudruvuḥ //
MBh, 7, 79, 7.1 kaulūtakā hayāścitrā vahantastānmahārathān /
MBh, 7, 83, 30.2 vahantīṃ bahudhā rājaṃścedipāñcālasṛñjayān //
MBh, 7, 121, 22.1 saṃgrāme yudhyamānasya vahato mahatīṃ dhuram /
MBh, 8, 33, 62.3 narāśvagajadehān sā vahantī bhīrubhīṣaṇī //
MBh, 8, 40, 86.2 haṃsavarṇāḥ praviviśur vahantaḥ kṛṣṇapāṇḍavau //
MBh, 8, 55, 41.2 yodhavrātavatīṃ saṃkhye vahantīṃ yamasādanam //
MBh, 9, 8, 33.1 tāṃ nadīṃ pitṛlokāya vahantīm atibhairavām /
MBh, 9, 23, 52.1 te hayāḥ pāṇḍurā rājan vahanto 'rjunam āhave /
MBh, 10, 13, 9.1 vahatāṃ śārṅgadhanvānam aśvānāṃ śīghragāminām /
MBh, 12, 76, 26.1 kāle dhuri niyuktānāṃ vahatāṃ bhāra āhite /
MBh, 12, 128, 24.2 vahataḥ prathamaṃ kalpam anukalpena jīvanam //
MBh, 12, 130, 14.3 yathā yathāsya vahataḥ sahāyāḥ syustathāpare //
MBh, 12, 162, 11.1 vahataśca yathāśakti yo na tuṣyati mandadhīḥ /
MBh, 12, 178, 6.2 vahanmūtraṃ purīṣaṃ cāpyapānaḥ parivartate //
MBh, 12, 207, 20.2 netrayoḥ pratipadyante vahantyastaijasaṃ guṇam //
MBh, 12, 312, 24.1 manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan /
MBh, 12, 322, 21.1 tasya nārāyaṇe bhaktiṃ vahato 'mitrakarśana /
MBh, 13, 10, 11.2 vahato vividhā dīkṣāḥ samprahṛṣyata bhārata //
MBh, 13, 14, 40.1 suduḥkhānniyamāṃstāṃstān vahataḥ sutapo'nvitān /
MBh, 13, 28, 9.1 sa bālaṃ gardabhaṃ rājan vahantaṃ mātur antike /
MBh, 13, 30, 2.1 suduṣkaraṃ vahan yogaṃ kṛśo dhamanisaṃtataḥ /
MBh, 13, 118, 11.2 vahatāṃ sumahābhāraṃ saṃnikarṣe svanaṃ prabho /
MBh, 13, 136, 22.2 havir yajñeṣu ca vahan bhūya evābhiśobhate //
MBh, 14, 27, 21.2 nadyaśca sarito vāri vahantyo brahmasaṃbhavam //
Manusmṛti
ManuS, 8, 146.2 dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate //
Rāmāyaṇa
Rām, Ay, 2, 7.2 pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan //
Rām, Ay, 32, 11.3 vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite //
Rām, Ay, 37, 14.1 vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam /
Rām, Ay, 40, 14.1 vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ /
Rām, Ay, 83, 16.2 vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ //
Rām, Ay, 88, 14.1 guhāsamīraṇo gandhān nānāpuṣpabhavān vahan /
Rām, Su, 1, 161.1 vahatā havyam atyantaṃ sevite citrabhānunā /
Rām, Yu, 73, 26.2 vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe //
Saundarānanda
SaundĀ, 2, 6.2 rājyaṃ dīkṣāmiva vahan vṛttenānvagamat pitṝn //
SaundĀ, 7, 49.2 pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ //
SaundĀ, 11, 30.1 hṛdi kāmāgninā dīpte kāyena vahato vratam /
SaundĀ, 15, 56.1 nirvṛttaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan /
SaundĀ, 17, 2.2 niḥśabdayā nimnagayopagūḍhaṃ vaiḍūryanīlodakayā vahantyā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 31.2 utkliṣṭān adha ūrdhvaṃ vā na cāmān vahataḥ svayam //
AHS, Cikitsitasthāna, 3, 158.2 kaphaṃ śuddhaiśca taiḥ puṣṭiṃ kuryāt samyag vahan rasaḥ //
AHS, Cikitsitasthāna, 4, 9.1 udīryate bhṛśataraṃ mārgarodhād vahajjalam /
AHS, Utt., 27, 36.1 kṛṣṇāṃstilān virajaso dṛḍhavastrabaddhān sapta kṣapā vahati vāriṇi vāsayet /
Bodhicaryāvatāra
BoCA, 8, 80.2 śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 51.2 kāyakleśaṃ vahann āgād vaikhānasamṛgāvṛtaḥ //
Divyāvadāna
Divyāv, 2, 428.0 adrākṣīdapriyākhyo yo yakṣo gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahataḥ //
Harivaṃśa
HV, 10, 11.1 tena tv idānīṃ vahatā dīkṣāṃ tāṃ durvahāṃ bhuvi /
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Kirātārjunīya
Kir, 3, 48.2 vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim //
Kir, 6, 23.1 śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano 'bhiṣavaṇena jaṭāḥ /
Kir, 7, 25.1 nīrandhraṃ pathiṣu rajo rathāṅganunnaṃ paryasyan navasalilāruṇaṃ vahantī /
Kir, 8, 39.1 dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ /
Kir, 10, 24.1 dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā /
Kumārasaṃbhava
KumSaṃ, 3, 53.2 muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī //
KumSaṃ, 7, 59.2 tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 188.1 vahann api mahīṃ kṛtsnāṃ saśailadvīpasāgarām /
Matsyapurāṇa
MPur, 36, 9.2 vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhaṃ nirṛtiṃ vahantam //
MPur, 51, 8.2 vaiśvānaro havyavāho vahanhavyaṃ mamāra saḥ //
MPur, 116, 14.1 tām apsarovinirmuktaṃ vahantīṃ kuṅkumaṃ śubham /
MPur, 126, 50.2 sakṛdyukte rathe tasmin vahantastvāyugakṣayam //
Suśrutasaṃhitā
Su, Cik., 35, 19.3 apetasarvadoṣāsu nāḍīṣviva vahajjalam //
Viṣṇupurāṇa
ViPur, 2, 13, 73.2 evam uktvābhavanmaunī sa vahañchibikāṃ dvijaḥ /
ViPur, 5, 3, 18.2 vasudevo vahanviṣṇuṃ jānumātravahāṃ yayau //
ViPur, 5, 4, 6.2 pṛṣṭhenaiva vahanbāṇānapāgacchanna vakṣasā //
ViPur, 5, 30, 1.3 sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahanyayau //
Viṣṇusmṛti
ViSmṛ, 73, 23.1 ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 12.1 agurusurabhidhūpāmoditaṃ keśapāśaṃ galitakusumamālaṃ kuñcitāgraṃ vahantī /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 9.2 tāvan na saṃsṛtir asau pratisaṃkrameta vyarthāpi duḥkhanivahaṃ vahatī kriyārthā //
Bhāratamañjarī
BhāMañj, 1, 115.2 kadrūṃ vahantīṃ skandhena savyājapaṇanirjitām //
BhāMañj, 1, 490.2 tadā vikṛttāṃ tatkoṭiṃ vahannantaścacāra saḥ //
BhāMañj, 11, 11.1 śastraṃ vahadbhirmithyaiva dṛṣṭo 'smābhiḥ sa bhūtale /
BhāMañj, 13, 1155.1 sa eva vāyurniḥśvāso vahatsveteṣu no paṭhet /
BhāMañj, 13, 1209.2 rathasya cakraṃ vāreṇa balena vahatā mayā //
BhāMañj, 14, 123.2 na babhūva tadā saṃkhyā vahatāṃ bhūri kāñcanam //
Garuḍapurāṇa
GarPur, 1, 69, 28.1 ardhādhikau dvau vahato 'sya mūlyaṃ tribhiḥ śatairapyadhikaṃ sahasram /
Gītagovinda
GītGov, 5, 2.1 vahati malayasamīre madanam upanidhāya /
GītGov, 9, 2.1 hariḥ abhisarati vahati madhupavane /
GītGov, 11, 38.1 tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam /
Kathāsaritsāgara
KSS, 1, 1, 44.2 gaṅgāṃ vahannamansaṃdhyāṃ vijito 'si na kiṃ mama //
KSS, 2, 4, 152.2 gṛhaṃ rūpaṇikāyāstāḥ śaṅkhacakragadā vahan //
KSS, 3, 1, 40.2 gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha //
KSS, 3, 4, 170.1 hā tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan /
KSS, 4, 2, 142.2 atiṣṭhaṃ tanayām etāṃ harapūjāparāṃ vahan //
KSS, 5, 2, 38.1 kālena prāpya collaṅghya deśān krośān vahaṃśca saḥ /
KSS, 5, 3, 21.1 satyavratastu vahatā dehena vahanena ca /
KSS, 5, 3, 36.1 dattāskando vahan pṛṣṭhe śaktidevam alakṣitam /
Narmamālā
KṣNarm, 1, 101.2 dārupāttrīṃ vahanpūrṇāṃ bhagnāmākhuvikhaṇḍitām //
KṣNarm, 2, 36.1 malapatraṃ vahanmūrkho dadarśa maṭhadaiśikaḥ /
KṣNarm, 2, 70.1 vahannauṣadhasaṅketanāmasaṃyogacīrikām /
KṣNarm, 3, 38.2 vahantī khaḍgapātreṇa balidhūpasamudgikām //
Rasaratnasamuccaya
RRS, 16, 1.1 rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
Rājanighaṇṭu
RājNigh, 0, 2.2 vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṃkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi //
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
Tantrāloka
TĀ, 6, 200.1 tāvadvahannahorātraṃ caturviṃśatidhā caret /
Ānandakanda
ĀK, 1, 23, 658.2 anena kramayogena vahannāgaṃ ca ṣaḍguṇam //
Āryāsaptaśatī
Āsapt, 1, 22.1 deve'rpitavaraṇasraji bahumāye vahati kaiṭabhīrūpam /
Āsapt, 2, 308.2 vahatām api mahimānaṃ śobhāyai sajjanā eva //
Śukasaptati
Śusa, 26, 2.14 vahandvayīmapyaphale 'rthajāte karotyasaṃskārahatāmivoktim //
Caurapañcaśikā
CauP, 1, 23.1 adyāpi tāṃ praṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapūrṇakucakumbhayugaṃ vahantīm /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 28.1 vahantī dakṣiṇām āśāṃ krośārdhaṃ sā supāvanī /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 39.1 kiṃcid ābhugnagatikā svasthāne vahatīraṇe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 28.2 sadhūmāśaninirhrādair vahantīṃ saptadhā tadā //
SkPur (Rkh), Revākhaṇḍa, 186, 9.2 śaṅkhacakragadāpāṇer vahato 'pi jagattrayam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 3.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /