Occurrences

Mahābhārata
Rāmāyaṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 114, 13.4 sa tu janmani bhīmasya vinadantaṃ mahāsvanam /
MBh, 1, 155, 38.2 bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ //
MBh, 1, 165, 24.2 śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ /
MBh, 1, 217, 4.2 utpetur bhairavān nādān vinadanto diśo daśa //
MBh, 1, 217, 12.1 te śarācitasarvāṅgā vinadanto mahāravān /
MBh, 3, 12, 62.1 vinadantaṃ mahānādaṃ bhinnabherīsamasvanam /
MBh, 3, 13, 92.1 sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ /
MBh, 3, 17, 24.2 vinadantau mahārāja siṃhāviva mahābalau //
MBh, 3, 146, 46.2 vyāditāsyā mahāraudrā vinadanto 'tibhīṣaṇāḥ //
MBh, 3, 154, 47.2 jīmūtāviva gharmānte vinadantau mahābalau //
MBh, 3, 154, 50.2 tāḍayāmāsatur ubhau vinadantau muhur muhuḥ //
MBh, 3, 170, 55.2 vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ //
MBh, 3, 170, 57.1 rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ /
MBh, 3, 216, 5.2 vinadan pathi śakras tu drutaṃ yāti mahābalaḥ /
MBh, 4, 12, 21.2 vinadantam abhikrośañ śārdūla iva vāraṇam //
MBh, 4, 43, 17.2 adyaiva patatāṃ bhūmau vinadan bhairavān ravān //
MBh, 4, 60, 1.3 ucchritya ketuṃ vinadanmahātmā svayaṃ vigṛhyārjunam āsasāda //
MBh, 5, 47, 69.2 baddhaṃ mumoca vinadantaṃ prasahya sudarśanīyaṃ devatānāṃ lalāmam //
MBh, 5, 131, 10.2 vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ //
MBh, 5, 139, 33.2 vinadan sa naravyāghro nāgānīkāntakṛd raṇe //
MBh, 6, 42, 27.2 vinadantaḥ samāpetuḥ putrasya tava vāhinīm //
MBh, 6, 50, 37.1 chinnaskandhaḥ sa vinadan papāta gajayūthapaḥ /
MBh, 6, 50, 43.1 mūḍhāśca te tam evājau vinadantaḥ samādravan /
MBh, 6, 50, 47.3 nipetur urvyāṃ ca tathā vinadanto mahāravān //
MBh, 6, 50, 76.3 mṛdnantaḥ svānyanīkāni vinadantaḥ śarāturāḥ //
MBh, 6, 55, 49.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 60, 77.1 vinadanto mahātmānaḥ kampayantaśca medinīm /
MBh, 6, 70, 25.2 vārṣṇeyo vinadan rājan bhūriśravasam abhyayāt //
MBh, 6, 75, 40.2 abhyapadyata tejasvī siṃhavad vinadanmuhuḥ //
MBh, 6, 87, 9.2 pragṛhya vipulaṃ cāpaṃ siṃhavad vinadanmuhuḥ //
MBh, 6, 88, 29.2 rākṣasendro mahābāhur vinadan bhairavaṃ ravam //
MBh, 6, 89, 33.2 vinadanto 'bhyadhāvanta garjanto jaladā iva //
MBh, 6, 97, 9.1 saubhadro 'pi raṇe rājan siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 40.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 54.1 pratodapāṇistejasvī siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 58.2 abhidudrāva tejasvī vinadan yādavarṣabhaḥ //
MBh, 6, 105, 12.1 siṃhavad vinadann uccair dhanurjyāṃ vikṣipanmuhuḥ /
MBh, 6, 112, 132.2 dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca //
MBh, 7, 13, 49.1 tataḥ saṃharṣayan senāṃ siṃhavad vinadanmuhuḥ /
MBh, 7, 19, 47.1 nirmanuṣyāśca mātaṅgā vinadantastatastataḥ /
MBh, 7, 19, 53.1 krauñcavad vinadanto 'nye nārācābhihatā gajāḥ /
MBh, 7, 25, 47.2 siṣicur bhairavānnādān vinadanto jighāṃsavaḥ //
MBh, 7, 55, 8.2 so 'dya kravyādgaṇair ghorair vinadadbhir upāsyate //
MBh, 7, 140, 21.2 samāgacchanmahārāja vinadantaḥ pṛthak pṛthak //
MBh, 8, 63, 45.2 antarikṣe mahārāja vinadanto 'vatasthire //
MBh, 9, 55, 6.2 sa meghaninado harṣād vinadann iva govṛṣaḥ /
MBh, 10, 7, 33.2 mattā iva mahānāgā vinadanto muhur muhuḥ //
MBh, 10, 8, 68.2 trāsayan sarvabhūtāni vinadan bhairavān ravān //
MBh, 10, 8, 76.2 vinadanto bhṛśaṃ trastāḥ saṃnyapeṣan parasparam //
MBh, 10, 8, 107.1 vinadadbhir bhṛśāyastair narāśvadviradottamaiḥ /
MBh, 11, 16, 34.2 ākṣipantyaśivā ghorā vinadantaḥ punaḥ punaḥ //
MBh, 11, 27, 21.2 vinadañ śanakai rājaṃś cakārāsyodakaṃ prabhuḥ //
MBh, 12, 160, 50.1 tasya nādaṃ vinadato mahāhāsaṃ ca muñcataḥ /
Rāmāyaṇa
Rām, Ār, 2, 8.1 avasajyāyase śūle vinadantaṃ mahāsvanam /
Rām, Su, 62, 24.2 vinadanto mahānādaṃ ghanā vāteritā yathā //
Rām, Yu, 64, 24.1 atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham /
Rām, Yu, 82, 16.2 krodhārto vinadan so 'tha paryāptaṃ tannidarśanam //
Rām, Yu, 84, 13.2 sugrīveṇa prabhagneṣu patatsu vinadatsu ca //
Rām, Yu, 84, 15.2 vinadan bhīmanirhrādaṃ vānarān abhyadhāvata //
Rām, Yu, 114, 11.2 vinadan sumahānādaṃ virādhaḥ pratyadṛśyata //
Rām, Utt, 91, 4.2 yoddhukāmā mahāvīryā vinadantaḥ samantataḥ //
Bhāratamañjarī
BhāMañj, 6, 204.1 tato vṛkodaramukhā vinadanto mahārathāḥ /
BhāMañj, 6, 293.2 vinadanto mahotsāhā vyāḍavyūhāgravartinaḥ //
BhāMañj, 7, 462.2 taṃ hatvā vinadanbhīmaḥ śaraiḥ karṇamapūrayat //
BhāMañj, 7, 488.1 taṃ spṛśanniva cāpena provāca vinadannṛpaḥ /
BhāMañj, 7, 642.1 uktvaitatkarṇamabhyāyādvinadanrajanīcaraḥ /
BhāMañj, 7, 667.1 taṃ hatvā vinadanghoraṃ haiḍimbo ghoravikramaḥ /