Occurrences

Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 39, 33.3 veṣṭayitvā ca bhogena vinadya ca mahāsvanam /
MBh, 3, 157, 67.2 pracikṣepa mahābāhur vinadya raṇamūrdhani //
MBh, 3, 255, 22.1 sa vinadya mahānādaṃ gajaḥ kaṅkaṇabhūṣaṇaḥ /
MBh, 3, 270, 1.3 gadayā tāḍayāmāsa vinadya raṇakarkaśaḥ //
MBh, 3, 271, 9.1 tato vinadya prahasañśālasparśavibodhitaḥ /
MBh, 3, 271, 20.2 pratijagrāha saumitrir vinadyobhau patatribhiḥ //
MBh, 6, BhaGī 1, 12.2 siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān //
MBh, 6, 45, 47.1 tato bhīṣmo mahābāhur vinadya jalado yathā /
MBh, 6, 47, 22.2 siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān //
MBh, 6, 81, 33.1 bhīmo 'pyathainaṃ sahasā vinadya pratyudyayau gadayā tarjamānaḥ /
MBh, 6, 91, 49.2 siṃhanādaṃ vinadyoccair yuddhāyaivopatasthire //
MBh, 6, 97, 8.2 vinadya sumahānādaṃ tarjayitvā muhur muhuḥ /
MBh, 6, 98, 13.1 arjunastu raṇe nādaṃ vinadya rathināṃ varaḥ /
MBh, 6, 114, 66.1 vinadyoccaiḥ siṃha iva svānyanīkānyacodayat /
MBh, 7, 102, 64.1 vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 152, 40.2 tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyotsasarja ha //
MBh, 7, 155, 2.3 vinadya ca mahānādaṃ paryaṣvajata phalgunam //
MBh, 7, 155, 3.1 sa vinadya mahānādam abhīśūn saṃniyamya ca /
MBh, 7, 170, 4.1 tato vegena mahatā vinadya sa nararṣabhaḥ /
MBh, 8, 2, 17.2 siṃhanādaṃ vinadyoccaiḥ prāyudhyata mahābalaḥ //
MBh, 9, 19, 24.1 sa bhinnakumbhaḥ sahasā vinadya mukhāt prabhūtaṃ kṣatajaṃ vimuñcan /
Rāmāyaṇa
Rām, Ay, 45, 13.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 80, 14.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ār, 3, 13.1 sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam /
Rām, Ār, 17, 22.1 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca /
Rām, Yu, 31, 78.2 vinadya sumahānādam utpapāta vihāyasā //
Rām, Yu, 44, 16.2 vinadya sumahānādaṃ bhrāmayāmāsa vīryavān //
Rām, Yu, 75, 18.2 vinadya sumahānādam idaṃ vacanam abravīt //
Rām, Yu, 91, 17.2 vinadya sumahānādaṃ rāmaṃ paruṣam abravīt //
Suśrutasaṃhitā
Su, Utt., 27, 9.2 viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tatsakhābhipannaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 26.2 vinadya bhūyo vibudhodayāya gajendralīlo jalam āviveśa //
Bhāratamañjarī
BhāMañj, 10, 110.1 pralayāmbudanirghoṣaṃ vinadya droṇanandanaḥ /