Occurrences

Baudhāyanadharmasūtra
Taittirīyasaṃhitā
Arthaśāstra
Mahābhārata
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 18.1 śāsane vā visarge vā steno mucyeta kilbiṣāt /
Taittirīyasaṃhitā
TS, 2, 1, 4, 6.3 yo vā imam ālabheta mucyetāsmāt pāpmana iti /
Arthaśāstra
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 6, 12.1 sa ced brūyāt yācitakam avakrītakam āhitakaṃ nikṣepam upanidhiṃ vaiyāvṛtyakarma vāmuṣya iti tasyāpasārapratisaṃdhānena mucyeta //
Mahābhārata
MBh, 1, 1, 204.1 ubhe saṃdhye japan kiṃcit sadyo mucyeta kilbiṣāt /
MBh, 1, 51, 8.2 indreṇa sārdhaṃ takṣakaṃ pātayadhvaṃ vibhāvasor na tu mucyeta nāgaḥ /
MBh, 1, 92, 6.5 sa saṃsārān na mucyeta yāvad ābhūtasaṃplavam //
MBh, 2, 62, 34.1 na hi mucyeta jīvanme padā bhūmim upaspṛśan /
MBh, 2, 62, 35.2 naitayor antaraṃ prāpya mucyetāpi śatakratuḥ //
MBh, 3, 82, 83.2 tatrābhigamya mucyeta puruṣo yonisaṃkarāt //
MBh, 5, 50, 31.2 agneḥ prajvalitasyeva api mucyeta me prajā //
MBh, 5, 74, 9.2 ya etat prāpya mucyeta na taṃ paśyāmi pūruṣam //
MBh, 6, 55, 83.1 nāsau rathaḥ sātvata kauravāṇāṃ kruddhasya mucyeta raṇe 'dya kaścit /
MBh, 7, 32, 7.1 icchataste na mucyeta cakṣuḥprāpto raṇe ripuḥ /
MBh, 7, 69, 17.1 yamadaṃṣṭrāntaraṃ prāpto mucyetāpi hi mānavaḥ /
MBh, 7, 69, 17.2 nārjunasya vaśaṃ prāpto mucyetājau jayadrathaḥ //
MBh, 7, 110, 22.1 vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ /
MBh, 7, 110, 22.2 na bhīmamukhasamprāpto mucyeteti matir mama //
MBh, 7, 115, 5.2 cakṣurviṣayam āpannaḥ kathaṃ mucyeta jīvitaḥ //
MBh, 7, 161, 37.2 droṇo yasyādya mucyeta yo vā droṇāt parāṅmukhaḥ //
MBh, 8, 18, 46.1 apīyaṃ vāhinī kṛtsnā mucyeta mahato bhayāt /
MBh, 8, 22, 1.3 na hy asya samare mucyetāntako 'py ātatāyinaḥ //
MBh, 8, 29, 27.2 tenāpi me naiva mucyeta yuddhe na cet pated viṣame me 'dya cakram //
MBh, 8, 43, 11.2 nāsya śakro 'pi mucyeta samprāpto bāṇagocaram //
MBh, 9, 26, 10.2 pariśrāntabalastāta naiṣa mucyeta kilbiṣī //
MBh, 10, 8, 8.2 yathā na kaścid api me jīvanmucyeta mānavaḥ //
MBh, 12, 35, 1.3 kiṃ kṛtvā caiva mucyeta tanme brūhi pitāmaha //
MBh, 12, 36, 10.2 sādhubhyo vai daridrebhyo dattvā mucyeta kilbiṣāt //
MBh, 12, 36, 21.2 kharacarmavāsāḥ ṣaṇmāsaṃ tathā mucyeta kilbiṣāt //
MBh, 12, 36, 22.2 saṃvatsaraṃ vratī bhūtvā tathā mucyeta kilbiṣāt //
MBh, 12, 36, 23.2 vividhenābhyupāyena tena mucyeta kilbiṣāt //
MBh, 12, 36, 38.2 dadyānnityaṃ ca vittāni tathā mucyeta kilbiṣāt //
MBh, 12, 282, 20.2 tathā prayatnaṃ kurvīta yathā mucyeta saṃśayāt //
MBh, 12, 327, 103.2 āturo mucyate rogād baddho mucyeta bandhanāt //
MBh, 13, 116, 74.1 āpannaścāpado mucyed baddho mucyeta bandhanāt /
MBh, 13, 116, 74.2 mucyet tathāturo rogād duḥkhānmucyeta duḥkhitaḥ //
MBh, 14, 35, 19.1 kathaṃ karma kriyāt sādhu kathaṃ mucyeta kilbiṣāt /
Harivaṃśa
HV, 8, 48.2 āpadaṃ prāpya mucyeta prāpnuyāc ca mahad yaśaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 524.2 ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ //
KātySmṛ, 1, 590.2 prāpnuyāt sāhasaṃ pūrvam ṛṇān mucyeta carṇikaḥ //
Kūrmapurāṇa
KūPur, 1, 34, 12.2 kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ //
KūPur, 2, 18, 1.3 tadācakṣvākhilaṃ karma yena mucyeta bandhanāt //
KūPur, 2, 29, 16.2 purāṇaṃ puruṣaṃ śaṃbhuṃ dhyāyan mucyeta bandhanāt //
KūPur, 2, 29, 21.2 jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt //
KūPur, 2, 33, 143.2 svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt //
Liṅgapurāṇa
LiPur, 1, 27, 40.1 yairliṅgaṃ sakṛdapyevaṃ snāpya mucyeta mānavaḥ /
LiPur, 1, 57, 32.1 taṃ viṣṇulokaṃ paramaṃ jñātvā mucyeta kilbiṣāt /
LiPur, 2, 8, 7.2 japtvā mucyeta vai vipro brahmahatyādibhiḥ kṣaṇāt //
Matsyapurāṇa
MPur, 18, 28.2 yadā prāpsyati kālena tadā mucyeta bandhanāt //
MPur, 103, 24.3 kathaya tvaṃ samāsena yena mucyeta kilbiṣāt //
MPur, 104, 17.1 gaṅgāyamunayormadhye snāto mucyeta kilbiṣāt /
MPur, 108, 15.3 tribhirmāsaiḥ sa mucyeta prayāge tu na saṃśayaḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 26.2 vadhena pālo mucyeta daṇḍaṃ svāmini pātayet //
Viṣṇupurāṇa
ViPur, 1, 20, 24.2 tvatprasādāt prabho sadyas tena mucyeta me pitā //
Bhāratamañjarī
BhāMañj, 6, 217.2 ko mucyeta raṇe prāpya bhīṣmaṃ bhīṣmaparākramam //
Garuḍapurāṇa
GarPur, 1, 83, 14.2 devaṃ gṛdhreśvaraṃ dṛṣṭvā ko na mucyeta bandhanāt //
Kathāsaritsāgara
KSS, 4, 3, 9.2 tasyāḥ sakāśāt sa yathā sādhur mucyeta kustriyaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 118.2 tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt //
KAM, 1, 119.2 tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt //
Rājanighaṇṭu
RājNigh, Rogādivarga, 34.2 viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 40.2 sakṛt praviśya gokarṇaṃ sadyo mucyeta pātakaiḥ //
GokPurS, 9, 73.1 snātvā kāmāghanāśinyāṃ naro mucyeta pātakaiḥ /
GokPurS, 12, 101.2 vidyākāmo labhed vidyāṃ baddho mucyeta bandhanāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 68.1 śanno devīti kūlastho japenmucyeta kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 96.2 dhanībhayairna mucyeta dhanaṃ tasmāttyajāmyaham //