Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Saṃvitsiddhi
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Mṛgendraṭīkā
Skandapurāṇa
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 6, 5.1 yo dadāti yo dadate yo vā nidhīn śraddadhāno nidhatte /
Atharvaveda (Śaunaka)
AVŚ, 4, 35, 7.2 brahmaudanaṃ viśvajitaṃ pacāmi śṛṇvantu me śraddadhānasya devāḥ //
AVŚ, 6, 122, 3.1 anvārabhethām anusaṃrabhethām etaṃ lokaṃ śraddadhānāḥ sacante /
AVŚ, 9, 5, 7.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 11.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 12, 3, 7.1 prācīṃ prācīṃ pradiśam ārabhethām etaṃ lokaṃ śraddadhānāḥ sacante /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 4.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti //
BaudhDhS, 1, 10, 5.1 śucer aśraddadhānasya śraddadhānasya cāśuceḥ /
BaudhDhS, 1, 10, 5.1 śucer aśraddadhānasya śraddadhānasya cāśuceḥ /
BaudhDhS, 1, 10, 6.2 hatam aśraddadhānasya śraddhāpūtaṃ viśiṣyate /
Chāndogyopaniṣad
ChU, 8, 8, 5.1 tasmād apyadyehādadānam aśraddadhānam ayajamānam āhur āsuro bateti /
Gopathabrāhmaṇa
GB, 1, 5, 24, 13.1 manīṣiṇo dīkṣitāḥ śraddadhānā hotāro guptā abhivahanti yajñam /
GB, 1, 5, 24, 14.2 aṣṭādaśī dīkṣitā dīkṣitānāṃ yajñe patnī śraddadhāneha yuktā //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.1 aśraddadhānam aśucikaraṇam ajāpyaṃ tyaktamaṅgalaṃ /
Jaiminīyabrāhmaṇa
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 59, 1.0 tad u hovāca vājasaneyo 'śraddadhānebhyo haibhyo gaur apakrāmati //
Kauśikasūtra
KauśS, 9, 5, 18.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣante /
Kauṣītakibrāhmaṇa
KauṣB, 7, 6, 24.0 sa yaḥ śraddadhāno yajate //
Kaṭhopaniṣad
KaṭhUp, 1, 13.1 sa tvam agniṃ svargyam adhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam /
Vasiṣṭhadharmasūtra
VasDhS, 6, 8.2 śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati //
VasDhS, 14, 17.1 śraddadhānasya bhoktavyaṃ corasyāpi viśeṣataḥ /
VasDhS, 29, 21.1 śraddadhānaḥ śucir dānto dhārayecchṛṇuyād api /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
Ṛgveda
ṚV, 1, 103, 3.1 sa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ /
Ṛgvedakhilāni
ṚVKh, 2, 3, 1.2 idaṃ haviḥ śraddadhāno juhomi tena pāsi guhyaṃ nāma gonām /
Ṛgvidhāna
ṚgVidh, 1, 1, 4.2 siddhayaś ca tapomūlāḥ śraddadhānasya kurvataḥ //
Buddhacarita
BCar, 4, 94.1 adhṛteḥ śraddadhānasya saktasyādoṣadarśinaḥ /
Carakasaṃhitā
Ca, Sū., 1, 129.1 duḥkhitāya śayānāya śraddadhānāya rogiṇe /
Ca, Indr., 12, 81.1 śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ /
Ca, Cik., 1, 22.1 dhṛtismṛtibalaṃ kṛtvā śraddadhānaḥ samāhitaḥ /
Mahābhārata
MBh, 1, 1, 194.4 śraddadhānasya pūyante sarvapāpānyaśeṣataḥ //
MBh, 1, 1, 202.1 śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ /
MBh, 1, 2, 236.9 śraddadhānasya pūyante sarvapāpānyasaṃśayaḥ /
MBh, 2, 3, 14.2 śraddadhānena satataṃ śiṣṭasampratipattaye //
MBh, 2, 12, 19.3 śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet //
MBh, 3, 81, 66.1 kalaśyāṃ cāpyupaspṛśya śraddadhāno jitendriyaḥ /
MBh, 3, 82, 21.2 tatrāroheta dharmajña śraddadhāno jitendriyaḥ /
MBh, 3, 97, 21.3 samaye samaśīlinyā śraddhāvāñśraddadhānayā //
MBh, 3, 184, 15.1 kṛśānuṃ ye juhvati śraddadhānāḥ satyavratā hutaśiṣṭāśinaś ca /
MBh, 3, 198, 2.2 śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham //
MBh, 3, 198, 4.1 iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ /
MBh, 3, 198, 51.2 cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ //
MBh, 3, 219, 58.2 āstikaṃ śraddadhānaṃ ca varjayanti sadā grahāḥ //
MBh, 5, 33, 16.3 anāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam //
MBh, 5, 189, 16.1 śraddadhāno hi tad vākyaṃ devasyādbhutatejasaḥ /
MBh, 5, 196, 4.2 ekāgramanasaḥ sarve śraddadhānāḥ parasya ca //
MBh, 6, BhaGī 12, 20.2 śraddadhānā matparamā bhaktāste 'tīva me priyāḥ //
MBh, 12, 25, 30.1 vidvāṃstyāgī śraddadhānaḥ kṛtajñas tyaktvā lokaṃ mānuṣaṃ karma kṛtvā /
MBh, 12, 36, 42.2 āstike śraddadhāne tu vidhir eṣa vidhīyate //
MBh, 12, 60, 47.1 udite 'nudite vāpi śraddadhāno jitendriyaḥ /
MBh, 12, 111, 17.2 ye śraddadhānā dāntāśca durgāṇyatitaranti te //
MBh, 12, 137, 67.2 te śraddadhānā vadhyante madhu śuṣkatṛṇair yathā //
MBh, 12, 148, 31.2 cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ //
MBh, 12, 159, 22.1 puṇyānyanyāni kurvīta śraddadhāno jitendriyaḥ /
MBh, 12, 159, 29.1 śraddadhānaḥ śubhāṃ vidyāṃ hīnād api samācaret /
MBh, 12, 174, 4.2 śraddadhānāśca dāntāśca dhanāḍhyāḥ śubhakāriṇaḥ //
MBh, 12, 213, 9.2 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā //
MBh, 12, 221, 31.1 śraddadhānā jitakrodhā dānaśīlānasūyakāḥ /
MBh, 12, 227, 5.2 pañcabhiḥ satataṃ yajñaiḥ śraddadhāno yajeta ca //
MBh, 12, 227, 27.1 kriyāvāñ śraddadhānaśca dātā prājño 'nasūyakaḥ /
MBh, 12, 237, 25.2 teṣāṃ bhayotpādanajātakhedaḥ kuryānna karmāṇi hi śraddadhānaḥ //
MBh, 12, 256, 8.1 śucer aśraddadhānasya śraddadhānasya cāśuceḥ /
MBh, 12, 256, 16.2 śraddhāvāñ śraddadhānaśca dharmāṃścaiveha vāṇijaḥ /
MBh, 12, 256, 20.1 samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām /
MBh, 12, 262, 8.2 pratyakṣadharmāḥ śucayaḥ śraddadhānāḥ parāvare //
MBh, 12, 263, 36.1 dharme ca śraddadhānasya tapasyugre ca vartataḥ /
MBh, 12, 301, 17.2 sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā //
MBh, 12, 301, 27.2 nṛtyavāditragītānām ajñānācchraddadhānatā /
MBh, 12, 306, 85.2 śraddhātavyaṃ śraddadhānena nityaṃ na śraddhinaṃ janmamṛtyū viśetām //
MBh, 13, 15, 2.2 brahmaṇyenānṛśaṃsena śraddadhānena cāpyuta /
MBh, 13, 17, 16.1 idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca /
MBh, 13, 17, 156.2 āstikāḥ śraddadhānāśca bahubhir janmabhiḥ stavaiḥ //
MBh, 13, 27, 98.2 bhajed vācā manasā karmaṇā ca bhaktyā yuktaḥ parayā śraddadhānaḥ //
MBh, 13, 32, 29.2 śraddadhānāśca dāntāśca durgāṇyatitaranti te //
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
MBh, 13, 75, 23.1 santi loke śraddadhānā manuṣyāḥ santi kṣudrā rākṣasā mānuṣeṣu /
MBh, 13, 105, 15.2 ye niṣkriyā nāstikāḥ śraddadhānāḥ pāpātmāna indriyārthe niviṣṭāḥ /
MBh, 13, 105, 36.3 ye cāgnihotraṃ juhvati śraddadhānā yathānyāyaṃ trīṇi varṣāṇi viprāḥ //
MBh, 13, 107, 13.2 śraddadhāno 'nasūyaśca śataṃ varṣāṇi jīvati //
MBh, 14, 19, 59.1 śrutavāñ śraddadhānaśca parākrāntaśca pāṇḍava /
MBh, 14, 36, 10.1 prakāśaṃ sarvabhūteṣu lāghavaṃ śraddadhānatā /
MBh, 14, 38, 2.2 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā //
MBh, 14, 45, 16.2 pañcabhiśca mahāyajñaiḥ śraddadhāno yajeta ha //
MBh, 14, 49, 6.1 kurvate ye tu karmāṇi śraddadhānā vipaścitaḥ /
MBh, 15, 41, 19.1 tatastasya vacaḥ śrutvā śraddadhānā varāṅganāḥ /
MBh, 18, 5, 45.2 śraddadhānasya pūyante sarvapāpāny aśeṣataḥ //
Manusmṛti
ManuS, 2, 238.1 śraddadhānaḥ śubhāṃ vidyām ādadītāvarād api /
ManuS, 4, 158.2 śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati //
ManuS, 7, 86.1 pātrasya hi viśeṣeṇa śraddadhānatayaiva ca /
ManuS, 11, 39.1 puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ /
Rāmāyaṇa
Rām, Ay, 16, 38.2 prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam //
Rām, Ay, 101, 27.2 akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ //
Saundarānanda
SaundĀ, 12, 30.2 yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 72.1 śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ /
AHS, Utt., 39, 9.1 brahmacārī dhṛtiyutaḥ śraddadhāno jitendriyaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 79.1 siddhādeśasya tu vacaḥ śraddadhānaḥ surohakaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 11.1 śraddadhānāya śāntāya dhārmikāya dvijātaye /
Liṅgapurāṇa
LiPur, 1, 34, 24.2 yaḥ paṭhecca śucirbhūtvā śraddadhāno jitendriyaḥ //
LiPur, 1, 89, 15.2 śraddadhāneṣu dānteṣu śrotriyeṣu mahātmasu //
Matsyapurāṇa
MPur, 108, 3.3 prāpnoti puruṣo dhīmāñśraddadhāno jitendriyaḥ //
MPur, 108, 31.1 śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam /
Meghadūta
Megh, Pūrvameghaḥ, 59.2 yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpiṣyante sthiragaṇapadaprāptaye śraddadhānāḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 3.1 akṛtaṃ pramāṇato 'nupapannam tasyābhyāgamo 'bhyupapattir vyavasāya etacchraddadhānena pramāṇato 'nupapannaṃ mantavyam //
Saṃvitsiddhi
SaṃSi, 1, 87.1 hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate /
Viṣṇupurāṇa
ViPur, 3, 7, 11.1 sa pṛṣṭaśca mayā bhūyaḥ śraddadhānena vai dvijaḥ /
Viṣṇusmṛti
ViSmṛ, 71, 92.2 śraddadhāno 'nasūyaśca śataṃ varṣāṇi jīvati //
ViSmṛ, 88, 4.2 dattvā svargam avāpnoti śraddadhānaḥ samāhitaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.4 tasya hi śraddadhānasya vivekārthino vīryam upajāyate /
Yājñavalkyasmṛti
YāSmṛ, 1, 268.2 āstikaḥ śraddadhānaś ca vyapetamadamatsaraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 17.2 brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ //
BhāgPur, 1, 2, 12.1 tacchraddadhānā munayo jñānavairāgyayuktayā /
BhāgPur, 1, 2, 16.1 śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ /
BhāgPur, 1, 5, 29.2 śraddadhānasya bālasya dāntasyānucarasya ca //
BhāgPur, 1, 12, 3.2 brūhi naḥ śraddadhānānāṃ yasya jñānam adācchukaḥ //
BhāgPur, 2, 4, 3.2 kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ //
BhāgPur, 3, 5, 13.1 sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ /
BhāgPur, 3, 13, 3.2 brūhi me śraddadhānāya viṣvaksenāśrayo hy asau //
BhāgPur, 3, 14, 4.1 śraddadhānāya bhaktāya brūhi tajjanmavistaram /
BhāgPur, 3, 25, 3.2 tāni me śraddadhānasya kīrtanyāny anukīrtaya //
BhāgPur, 3, 32, 41.1 śraddadhānāya bhaktāya vinītāyānasūyave /
BhāgPur, 4, 1, 46.3 śṛṇvataḥ śraddadhānasya sadyaḥ pāpaharaḥ paraḥ //
BhāgPur, 4, 12, 50.1 śrāvayecchraddadhānānāṃ tīrthapādapadāśrayaḥ /
BhāgPur, 4, 13, 24.2 śraddadhānāya bhaktāya tvaṃ parāvaravittamaḥ //
BhāgPur, 10, 1, 12.2 vaktumarhasi sarvajña śraddadhānāya vistṛtam //
Bhāratamañjarī
BhāMañj, 6, 83.2 kālena śraddadhānānāṃ svayaṃ jñānaṃ prasīdati //
BhāMañj, 6, 116.2 aśraddadhāno nāpnoti māṃ saṃsāravaśīkṛtaḥ //
Devīkālottarāgama
DevīĀgama, 1, 4.2 jñānotsāhaparo bhūyāt śraddadhāno nirākulaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
Skandapurāṇa
SkPur, 3, 3.3 kumārabhaktāya tathā śraddadhānāya caiva hi //
Haribhaktivilāsa
HBhVil, 3, 16.3 śraddadhāno 'nasūyaś ca sarvān kāmān avāpnuyāt //
Janmamaraṇavicāra
JanMVic, 1, 160.3 mantrajño bhagavadbhaktaḥ śraddadhānaḥ sadāstikaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 33.1 ye pibanti mahādevi śraddadhānāḥ payaḥ śubham /
SkPur (Rkh), Revākhaṇḍa, 227, 59.2 tanme śṛṇu mahīpāla śraddadhānāya kathyate //