Occurrences

Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Rasendracintāmaṇi
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 5.2 śaradi ha khalu vai bhūyiṣṭhā oṣadhayaḥ pacyante //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 6.0 tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
Taittirīyasaṃhitā
TS, 6, 1, 3, 7.6 kṛṣyai tvā susasyāyā ity āha tasmād akṛṣṭapacyā oṣadhayaḥ pacyante /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 90.0 ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante //
Buddhacarita
BCar, 14, 13.1 pacyante piṣṭavatkecidayaskumbhīṣvavāṅmukhāḥ /
Carakasaṃhitā
Ca, Cik., 3, 276.2 saptāhena hi pacyante saptadhātugatā malāḥ //
Mahābhārata
MBh, 12, 137, 52.2 yadi kālena pacyante bheṣajaiḥ kiṃ prayojanam //
MBh, 13, 117, 28.1 garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ /
MBh, 13, 117, 30.1 kumbhīpāke ca pacyante tāṃ tāṃ yonim upāgatāḥ /
MBh, 14, 18, 1.3 prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 29, 24.2 pacyante 'lparujaste 'nye sravantyanye 'tikaṇḍurāḥ //
Kūrmapurāṇa
KūPur, 1, 42, 25.2 pāpinasteṣu pacyante na te varṇayituṃ kṣamāḥ //
Laṅkāvatārasūtra
LAS, 2, 132.2 tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat /
Liṅgapurāṇa
LiPur, 1, 6, 28.1 koṭayo narakāṇāṃ tu pacyante tāsu pāpinaḥ /
LiPur, 1, 53, 45.1 pāpinasteṣu pacyante svasvakarmānurūpataḥ /
Matsyapurāṇa
MPur, 109, 24.2 anena karmaṇā yuktāḥ pacyante narake punaḥ //
Suśrutasaṃhitā
Su, Nid., 16, 19.2 dantamāṃsāni pacyante mukhaṃ ca paripīḍyate //
Viṣṇupurāṇa
ViPur, 2, 6, 30.2 yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ //
Viṣṇusmṛti
ViSmṛ, 43, 23.1 eteṣv akṛtaprāyaścittā atipātakinaḥ paryāyeṇa kalpaṃ pacyante //
Garuḍapurāṇa
GarPur, 1, 57, 8.1 pāpinasteṣu pacyante viṣaśastrāgnidāyinaḥ /
Rasendracintāmaṇi
RCint, 6, 22.1 gandhair ekadvitrivārān pacyante phaladarśanāt /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 58.2, 3.0 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva //
ĀVDīp zu Ca, Sū., 26, 84.19, 17.0 matsyā nistālyante pacyante yasmin tanmatsyanistālanaṃ kiṃvā nistālanaṃ vasā jatūkarṇe'pyuktaṃ matsyavasā siddhāḥ pippalyaḥ iti //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 175.1 dahyante pacyante tapyante paritapyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 77.2 rauravādiṣu ye kiṃcit pacyante tasya pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 66.2 pacyante tatra madhye vai krandamānāḥ supāpinaḥ //