Occurrences

Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Garuḍapurāṇa
Rasahṛdayatantra
Āryāsaptaśatī
Kauśikasūtrakeśavapaddhati
Mugdhāvabodhinī

Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 3.1 vaiśvānarīye dhārāṃ pātayaty agnāviṣṇū sajoṣaseti japitvā vicchinnām //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 7.0 divam agreṇa mā lekhīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ vā //
Ṛgveda
ṚV, 1, 48, 5.2 jarayantī vṛjanam padvad īyata ut pātayati pakṣiṇaḥ //
Carakasaṃhitā
Ca, Sū., 24, 41.2 sa jantuṃ pātayatyāśu vinā bībhatsaceṣṭitaiḥ //
Mahābhārata
MBh, 7, 28, 3.1 tathā hi śaravarṣāṇi pātayatyaniśaṃ prabho /
Rāmāyaṇa
Rām, Utt, 40, 16.1 kāle ca vāsavo varṣaṃ pātayatyamṛtopamam /
Saundarānanda
SaundĀ, 9, 32.2 tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 90.1 nirūhaḥ pātayatyāśu sasnehalavaṇo 'parām /
AHS, Nidānasthāna, 6, 35.2 pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ //
Kāmasūtra
KāSū, 5, 3, 13.9 alikaikadeśam ūrvor upari pātayati /
Matsyapurāṇa
MPur, 135, 66.2 mayo māyābalenaiva pātayatyeva śatruṣu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 7.0 pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti //
Suśrutasaṃhitā
Su, Nid., 1, 52.1 so 'patānakasaṃjño yaḥ pātayatyantarāntarā /
Viṣṇupurāṇa
ViPur, 1, 6, 14.2 sa pātayaty aghaṃ ghoram alpam alpālpasāravat //
ViPur, 2, 12, 10.2 patraṃ vā pātayatyekaṃ brahmahatyāṃ sa vindati //
Śatakatraya
ŚTr, 2, 94.2 kṣitir api kandaladhavalā dṛṣṭiṃ pathikaḥ kva pātayati //
Garuḍapurāṇa
GarPur, 1, 155, 29.2 pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ //
Rasahṛdayatantra
RHT, 4, 10.2 atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham //
RHT, 10, 7.2 pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ //
Āryāsaptaśatī
Āsapt, 2, 411.2 sa balād valayitajaṅghābaddhāṃ mām urasi pātayati //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
Mugdhāvabodhinī
MuA zu RHT, 4, 10.2, 4.0 etatpiṇḍaṃ lohanibhaṃ muṇḍaprabhaṃ sattvaṃ pātayati pūrvasaṃbadhāt ghanasya ityadhyāhāraḥ //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 14.2, 3.0 dhāturasoparasānāṃ satvaṃ pātayatyeveti //