Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 4, 5.0 tanūnapātaṃ yajati prāṇo vai tanūnapāt sa hi tanvaḥ pāti prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 3, 38, 3.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ śaṃsati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 7, 5, 4.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ japati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
Atharvaprāyaścittāni
AVPr, 6, 3, 9.2 pratnāni pāti kāvyaḥ //
AVPr, 6, 3, 10.2 pratnāni pāti kāvyaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 46, 3.1 dānaṃ tṛṣṇāyāḥ pari pāti viddhaṃ dānaṃ kṣudho dānam id eva mṛtyoḥ /
AVP, 1, 101, 4.2 devānāṃ pātrāṇi nihitāni yāni tāni saṃ pāti ya ṛtasya gopāḥ //
Atharvaveda (Śaunaka)
AVŚ, 9, 10, 23.2 garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 8, 28.0 agneḥ samid asy abhiśastyā mā pāhīty abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 30.0 yamasya samid asi mṛtyor mā pāhīti mṛtyor enaṃ pāti //
MS, 1, 5, 8, 32.0 idaṃ vāvāgnyupasthānam āsety abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 34.0 mṛtyor enaṃ pāti //
MS, 1, 5, 9, 3.0 cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti //
MS, 1, 5, 9, 4.0 śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 2, 10, 5, 8.2 madhye divo nihitaḥ pṛśnir aśmā vicakrame rajasas pāty antau //
Taittirīyasaṃhitā
TS, 6, 2, 2, 64.0 ātmānam eva dīkṣayā pāti prajām avāntaradīkṣayā //
Taittirīyāraṇyaka
TĀ, 5, 8, 1.3 atho duriṣṭyā evainaṃ pāti /
Vasiṣṭhadharmasūtra
VasDhS, 30, 6.2 pāti trāti ca dātāram ātmānaṃ caiva kilbiṣāt /
Ṛgveda
ṚV, 3, 5, 5.1 pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya /
ṚV, 3, 5, 5.1 pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya /
ṚV, 3, 5, 5.2 pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ //
ṚV, 3, 5, 5.2 pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ //
ṚV, 3, 55, 10.1 viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ /
ṚV, 4, 5, 8.2 yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ //
ṚV, 4, 13, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 4, 14, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 5, 12, 6.1 yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ /
ṚV, 5, 47, 3.2 madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau //
ṚV, 9, 6, 8.2 pratnaṃ ni pāti kāvyam //
ṚV, 9, 71, 1.1 ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ /
ṚV, 9, 83, 4.1 gandharva itthā padam asya rakṣati pāti devānāṃ janimāny adbhutaḥ /
ṚV, 9, 89, 3.2 śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā //
ṚV, 10, 1, 3.1 viṣṇur itthā paramam asya vidvāñ jāto bṛhann abhi pāti tṛtīyam /
Ṛgvedakhilāni
ṚVKh, 1, 5, 1.1 kṛśas tvaṃ bhuvanapate pāti devānām adbhutaḥ /
Mahābhārata
MBh, 2, 13, 15.2 pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ /
MBh, 2, 20, 17.2 yenāsurān parājitya jagat pāti śatakratuḥ //
MBh, 3, 34, 69.1 yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ /
MBh, 3, 218, 8.3 kathaṃ devagaṇāṃścaiva pāti nityaṃ sureśvaraḥ //
MBh, 6, 20, 8.2 taṃ sarvataḥ śakuniḥ pārvatīyaiḥ sārdhaṃ gāndhāraiḥ pāti gāndhārarājaḥ //
MBh, 6, 63, 20.2 bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ //
MBh, 8, 23, 17.1 yathā sarvāsv avasthāsu vārṣṇeyaḥ pāti pāṇḍavam /
MBh, 8, 30, 77.1 pratīcīṃ varuṇaḥ pāti pālayann asurān balī /
MBh, 8, 66, 43.3 mamāpi nimno 'dya na pāti bhaktān manye na nityaṃ paripāti dharmaḥ //
MBh, 8, 68, 10.1 daivaṃ tu yat tat svavaśaṃ pravṛttaṃ tat pāṇḍavān pāti hinasti cāsmān /
MBh, 9, 46, 6.1 yathāsmān surarāṭ śakro bhayebhyaḥ pāti sarvadā /
MBh, 10, 7, 42.2 manovākkarmabhir bhaktān pāti putrān ivaurasān //
MBh, 12, 86, 15.1 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ /
MBh, 13, 146, 8.2 yacca viśvaṃ mahat pāti mahādevastataḥ smṛtaḥ //
MBh, 13, 146, 14.1 sarvathā yat paśūn pāti taiśca yad ramate punaḥ /
MBh, 14, 18, 17.2 tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ //
MBh, 15, 16, 17.2 ṛju paśyati medhāvī putravat pāti naḥ sadā //
Rāmāyaṇa
Rām, Ay, 99, 12.2 tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 51.1 sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ /
KūPur, 1, 4, 58.1 pāti yasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ /
KūPur, 1, 9, 60.1 sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā /
KūPur, 1, 41, 21.2 vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ //
KūPur, 1, 41, 21.2 vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ //
KūPur, 1, 41, 22.2 aryamā daśabhiḥ pāti parjanyo navabhistapet /
KūPur, 1, 49, 37.1 eṣa sarvaṃ sṛjatyādau pāti hanti ca keśavaḥ /
Liṅgapurāṇa
LiPur, 1, 70, 101.1 pāti yasmātprajāḥ sarvāḥ prajāpatir iti smṛtaḥ /
LiPur, 2, 10, 30.1 devān pātyasurān hanti trailokyamakhilaṃ sthitaḥ /
Matsyapurāṇa
MPur, 67, 14.1 prāṇarūpeṇa yo lokānpāti kṛṣṇamṛgapriyaḥ /
MPur, 116, 24.1 yā hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ /
MPur, 133, 62.2 śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā //
Meghadūta
Megh, Pūrvameghaḥ, 9.2 āśābandhaḥ kusumasadṛśaṃ prāyaśo hyaṅganānāṃ sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 42.2 āpti pāti ca tān paśūn ity ataḥ patir bhavati /
PABh zu PāśupSūtra, 5, 43, 15.1 pāti brahmādikāryam /
Viṣṇupurāṇa
ViPur, 1, 2, 61.1 sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā /
ViPur, 1, 2, 66.1 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca /
ViPur, 1, 2, 69.1 sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca /
ViPur, 1, 22, 20.1 sṛjatyeṣa jagat sṛṣṭau sthitau pāti sanātanaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.3 sā hi jananīva kalyāṇī yoginaṃ pāti /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 38.2 ātmātmanyātmanātmānaṃ sa saṃyacchati pāti ca //
Garuḍapurāṇa
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 4, 10.2 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca //
GarPur, 1, 4, 11.2 brahmā bhūtvāsṛjadviṣṇurjagatpāti hariḥ svayam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 29.1, 1.0 avīn paśujanān pātīty avipaṃ śaktimaṇḍalam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 50.2 srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 166, 6.2 prajāṃ ca pāti satataṃ pūjyamānā na saṃśayaḥ //