Occurrences

Ṛgveda
Mahābhārata
Kirātārjunīya
Kokilasaṃdeśa

Ṛgveda
ṚV, 7, 5, 3.1 tvad bhiyā viśa āyann asiknīr asamanā jahatīr bhojanāni /
ṚV, 9, 14, 4.1 niriṇāno vi dhāvati jahaccharyāṇi tānvā /
ṚV, 10, 95, 8.1 sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve /
Mahābhārata
MBh, 3, 174, 1.3 sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ na prītir āsīd bharatarṣabhāṇām //
MBh, 12, 245, 5.2 pradhānadvaidhayuktānāṃ jahatāṃ karmajaṃ rajaḥ //
Kirātārjunīya
Kir, 4, 18.1 papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ /
Kir, 9, 21.1 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle /
Kokilasaṃdeśa
KokSam, 2, 30.1 bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā yā /