Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa

Mahābhārata
MBh, 3, 144, 4.2 papāta sahasā bhūmau vepantī kadalī yathā //
MBh, 4, 19, 29.2 mukham ānīya vepantyā ruroda paravīrahā //
MBh, 8, 28, 52.2 padbhyām utkṣipya vepantaṃ pṛṣṭham āropayacchanaiḥ //
MBh, 12, 49, 20.2 papāta śirasā tasmai vepantī cābravīd idam //
MBh, 14, 93, 20.2 tvagasthibhūtāṃ vepantīṃ tato bhāryām uvāca tām //
MBh, 15, 23, 10.1 prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva /
MBh, 15, 38, 10.1 sa mām uvāca vepantīṃ varaṃ matto vṛṇīṣva ha /
Rāmāyaṇa
Rām, Bā, 62, 13.1 bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām /
Rām, Su, 23, 9.1 tasyāḥ sā dīrghavipulā vepantyāḥ sītayā tadā /
Rām, Su, 25, 37.2 vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam //
Liṅgapurāṇa
LiPur, 2, 5, 103.1 saṃbhrāntamānasāṃ tatra vepatīṃ kadalīmiva /