Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 67, 20.14 pradakṣiṇīkṛtāṃ devīṃ punastāṃ pariṣasvaje /
Rāmāyaṇa
Rām, Ki, 64, 15.2 pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇastrivikramaḥ //
Rām, Su, 37, 36.2 pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ //
Rām, Su, 66, 20.2 pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ //
Divyāvadāna
Divyāv, 6, 65.0 athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 135.2 pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 89.2 pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā //
SkPur (Rkh), Revākhaṇḍa, 90, 83.2 pradakṣiṇīkṛtā taistu saptadvīpā vasuṃdharā //
SkPur (Rkh), Revākhaṇḍa, 125, 24.2 pradakṣiṇīkṛtā sarvā pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 57.2 pradakṣiṇīkṛtā tena sasāgaradharā dharā //
SkPur (Rkh), Revākhaṇḍa, 191, 20.1 pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 39.1 pradakṣiṇīkṛtā syādvai dharaṇī śaṅkaro 'bravīt /