Occurrences

Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 10, 39, 8.1 yuvaṃ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṃ yuvad vayaḥ /
Buddhacarita
BCar, 5, 8.2 abhitaścalacāruparṇavatyā vijane mūlamupeyivān sa jambvāḥ //
BCar, 8, 62.2 vanāni patnīsahitānupeyuṣastathā hi dharmaṃ madṛte cikīrṣati //
Mahābhārata
MBh, 1, 43, 24.3 nāvamānāt kṛtavatī divaso 'stam upeyivān //
MBh, 1, 69, 44.3 tataścirāya rājyaṃ tat kṛtvā rājanyupeyuṣi /
MBh, 1, 69, 44.7 kṛtvā dānāni duḥṣantaḥ svargalokam upeyivān /
MBh, 1, 70, 46.3 kālena mahatā paścāt kāladharmam upeyivān /
MBh, 1, 81, 3.4 sādhubhiḥ saṃgatiṃ labdhvā punaḥ svargam upeyivān /
MBh, 1, 95, 4.2 sa rājā śaṃtanur dhīmān kāladharmam upeyivān //
MBh, 1, 101, 1.2 kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān /
MBh, 1, 115, 28.7 pāṇḍuḥ śāpabhayād bhītaḥ śataśṛṅgam upeyivān /
MBh, 1, 211, 25.4 ityevaṃ manujaiḥ sārdham uktvā prītim upeyivān //
MBh, 3, 59, 9.2 vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān //
MBh, 3, 114, 6.1 samena devayānena pathā svargam upeyuṣaḥ /
MBh, 3, 138, 11.2 anāgāḥ sarvabhūteṣu karkaśatvam upeyivān //
MBh, 6, 57, 29.1 bāṇavegam atītasya rathābhyāśam upeyuṣaḥ /
MBh, 7, 1, 38.1 pāṇḍavair vā hate bhīṣme tvayi svargam upeyuṣi /
MBh, 7, 8, 2.2 pramatto vābhavad droṇastato mṛtyum upeyivān //
MBh, 7, 23, 10.2 sarvāstrapāragaṃ droṇaṃ kathaṃ mṛtyur upeyivān //
MBh, 7, 77, 8.1 aiśvaryamadasaṃmūḍho naiṣa duḥkham upeyivān /
MBh, 7, 116, 12.1 tarann iva jale śrānto yathā sthalam upeyivān /
MBh, 7, 129, 4.2 dhūmaketur iva kruddhaḥ kathaṃ mṛtyum upeyivān //
MBh, 9, 50, 41.1 atha kaścid ṛṣisteṣāṃ sārasvatam upeyivān /
MBh, 12, 29, 62.2 trilokapathagā gaṅgā duhitṛtvam upeyuṣī //
MBh, 12, 31, 45.2 kālena mahatā rājan kāladharmam upeyivān //
MBh, 12, 328, 48.1 sa śāpād ṛṣimukhyasya dīrghaṃ tama upeyivān /
MBh, 12, 334, 1.3 atyantabhaktimān deve ekāntitvam upeyivān //
MBh, 13, 102, 11.2 parihīnakriyaścāpi durbalatvam upeyivān //
MBh, 17, 1, 28.1 yogayuktā mahātmānastyāgadharmam upeyuṣaḥ /
Rāmāyaṇa
Rām, Bā, 41, 9.2 vyādhinā naraśārdūla kāladharmam upeyivān //
Rām, Bā, 57, 2.2 taṃ kathaṃ samatikramya śākhāntaram upeyivān //
Rām, Ay, 18, 7.1 tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ /
Rām, Ay, 48, 31.1 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ /
Rām, Utt, 95, 16.2 saṃsmṛtya kālavākyāni tato duḥkham upeyivān //
Saundarānanda
SaundĀ, 5, 29.2 śokena conmādamupeyivāṃso rājarṣayo 'nye 'pyavaśā viceluḥ //
SaundĀ, 11, 57.2 sunetraḥ punarāvṛtto garbhavāsamupeyivān //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 128.2 aho sāhasam ity uktvā tūṣṇīṃbhāvam upeyivān //
Kirātārjunīya
Kir, 4, 32.1 jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī /
Kir, 5, 43.1 samprati labdhajanma śanakaiḥ kathamapi laghuni kṣīṇapayasyupeyuṣi bhidāṃ jaladharapaṭale /
Kir, 8, 7.2 upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ //
Kir, 8, 10.1 vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ /
Kir, 8, 12.1 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām /
Kir, 9, 2.1 madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau /
Kir, 13, 39.1 tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām /
Kir, 14, 26.2 yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ //
Kir, 14, 38.1 upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ /
Kir, 14, 46.2 dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ //
Kir, 15, 10.1 vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām /
Kir, 18, 1.1 tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe /
Kumārasaṃbhava
KumSaṃ, 2, 4.2 guṇatrayavibhāgāya paścād bhedam upeyuṣe //
KumSaṃ, 6, 10.1 prāktanānāṃ viśuddhānāṃ paripākam upeyuṣām /
Kāvyālaṃkāra
KāvyAl, 1, 6.1 upeyuṣāmapi divaṃ saṃnibandhavidhāyinām /
KāvyAl, 6, 42.2 upeyuṣāmapi divaṃ yathā na vyeti cārutā //
Liṅgapurāṇa
LiPur, 2, 3, 2.1 tuṃbarośca samānatvaṃ kasminkāla upeyivān /
LiPur, 2, 3, 36.2 tataḥ kālena mahatā kāladharmamupeyivān //
Nāradasmṛti
NāSmṛ, 2, 12, 61.2 svecchayopeyuṣo dārān na doṣaḥ sāhaso bhavet //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 32.3 svasukham upagate kvacidvihartuṃ prakṛtim upeyuṣi yadbhavapravāhaḥ //
BhāgPur, 1, 12, 17.1 daivenāpratighātena śukle saṃsthām upeyuṣi /
BhāgPur, 3, 15, 5.1 namo vijñānavīryāya māyayedam upeyuṣe /
BhāgPur, 3, 21, 15.2 upeyivān mūlam aśeṣamūlaṃ durāśayaḥ kāmadughāṅghripasya //
BhāgPur, 3, 33, 31.2 nāmnā siddhapadaṃ yatra sā saṃsiddhim upeyuṣī //
BhāgPur, 4, 8, 36.1 athāpi me 'vinītasya kṣāttraṃ ghoram upeyuṣaḥ /
BhāgPur, 4, 9, 29.3 naicchan muktipater muktiṃ tasmāt tāpam upeyivān //
BhāgPur, 4, 19, 17.2 vīraḥ svapaśumādāya pituryajñamupeyivān //
Kathāsaritsāgara
KSS, 3, 5, 58.2 saṃmānya cediviṣayaṃ sainyaiḥ samam upeyuṣe //
KSS, 6, 1, 103.1 evaṃ tayośca matpitror lokāntaram upeyuṣoḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 154.1 so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 7.1 yasmāt tvaṃ svargasaṃstho 'pi martyadharmam upeyivān /
SkPur (Rkh), Revākhaṇḍa, 90, 10.2 guṇatrayavibhāgāya paścād bhedam upeyuṣe //