Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Matsyapurāṇa
Bhāgavatapurāṇa

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 10, 7, 6.2 bhrājanto viśvavedaso devā daivyena māvata //
Atharvaveda (Śaunaka)
AVŚ, 11, 5, 24.1 brahmacārī brahma bhrājad bibharti tasmin devā adhi viśve samotāḥ /
AVŚ, 13, 2, 1.1 ud asya ketavo divi śukrā bhrājanta īrate /
AVŚ, 13, 2, 18.2 bhrājanto agnayo yathā //
AVŚ, 17, 1, 20.2 sa yathā tvaṃ bhrājatā bhrājo 'sy evāhaṃ bhrājatā bhrājyāsam //
AVŚ, 17, 1, 20.2 sa yathā tvaṃ bhrājatā bhrājo 'sy evāhaṃ bhrājatā bhrājyāsam //
Kauśikasūtra
KauśS, 13, 5, 8.9 brahma bhrājad udagād antarikṣaṃ divaṃ ca brahmāvādhūṣṭāmṛtena mṛtyum /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 33, 1.2 bhrājanto agnayo yathā //
MS, 1, 5, 1, 16.1 ud agne śucayas tava śukrā bhrājanta īrate /
MS, 3, 16, 1, 16.1 mā tvāgnir dhanayīd dhūmagandhir mokhā bhrājanty abhivikta jaghriḥ /
Taittirīyasaṃhitā
TS, 1, 5, 5, 12.1 ud agne śucayas tava śukrā bhrājanta īrate /
Vaitānasūtra
VaitS, 3, 4, 1.3 devānām adhipā eti gharma ṛtena bhrājann amṛtaṃ vicaṣṭe /
VaitS, 3, 4, 1.4 hiraṇyavarṇo nabhaso deva sūryo gharmo bhrājan divo antān paryeṣi vidyutā /
VaitS, 3, 4, 1.5 vaiśvānaraḥ samudraṃ paryeti śukro gharmo bhrājan tejasā rocamānaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 40.2 bhrājanto agnayo yathā /
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 1.2 bhrājanto agnayo yathā /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 12.2 ud agne śucayastava śukrā bhrājanta īrate tava jyotīṃṣyarcayo videghā3 iti //
ŚBM, 4, 5, 4, 11.1 adṛśram asya ketavo vi raśmayo janāṁ anu bhrājanto agnayo yathā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 21.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutam //
Ṛgveda
ṚV, 1, 31, 1.2 tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 50, 3.2 bhrājanto agnayo yathā //
ṚV, 1, 64, 11.2 makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 87, 3.2 te krīḍayo dhunayo bhrājadṛṣṭayaḥ svayam mahitvam panayanta dhūtayaḥ //
ṚV, 1, 162, 15.1 mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ /
ṚV, 1, 168, 4.2 areṇavas tuvijātā acucyavur dṛᄆhāni cin maruto bhrājadṛṣṭayaḥ //
ṚV, 2, 34, 5.1 indhanvabhir dhenubhī rapśadūdhabhir adhvasmabhiḥ pathibhir bhrājadṛṣṭayaḥ /
ṚV, 5, 10, 5.1 tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā /
ṚV, 5, 55, 1.1 prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ /
ṚV, 6, 66, 10.2 arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ //
ṚV, 6, 66, 11.1 taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse /
ṚV, 10, 78, 7.2 sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire //
Mahābhārata
MBh, 1, 96, 17.1 savarmabhir bhūṣaṇaiste drāg bhrājadbhir itastataḥ /
MBh, 7, 80, 26.2 kiṅkiṇīśatasaṃhrādo bhrājaṃścitre rathottame //
MBh, 12, 145, 13.2 yakṣagandharvasiddhānāṃ madhye bhrājantam indravat //
Matsyapurāṇa
MPur, 124, 1.3 sūryācandramasāvetau bhrājantau yāvadeva tu //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 14.2 śrīvatsavakṣasaṃ bhrājatkaustubhāmuktakaṃdharam //
BhāgPur, 8, 7, 17.1 meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ /