Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Ṛgveda
Lalitavistara
Mahābhārata
Manusmṛti
Matsyapurāṇa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 3, 5, 4.2 taṃ priyāsaṃ bahu rocamāno dīrghāyutvāya śataśāradāya //
AVŚ, 5, 20, 6.1 pūrvo dundubhe pra vadāsi vācaṃ bhūmyāḥ pṛṣṭhe vada rocamānaḥ /
AVŚ, 11, 5, 23.1 devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānam /
AVŚ, 13, 2, 28.1 atandro yāsyan harito yad āsthād dve rūpe kṛṇute rocamānaḥ /
AVŚ, 13, 2, 42.1 ārohañchukro bṛhatīr atandro dve rūpe kṛṇute rocamānaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 15.1 vibhrājamānaḥ sarirasya madhyād rocamāno gharmarucir ya āgāt /
Gopathabrāhmaṇa
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 3.2 agniṃ bhariṣyantī antā rocamānam ajasram it //
MS, 2, 13, 19, 10.0 rocamānāṃ tvā sādayāmi //
Vaitānasūtra
VaitS, 3, 4, 1.5 vaiśvānaraḥ samudraṃ paryeti śukro gharmo bhrājan tejasā rocamānaḥ /
Ṛgveda
ṚV, 1, 115, 2.1 sūryo devīm uṣasaṃ rocamānām maryo na yoṣām abhy eti paścāt /
ṚV, 1, 165, 12.1 eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ /
ṚV, 3, 7, 5.2 divorucaḥ suruco rocamānā iḍā yeṣāṃ gaṇyā māhinā gīḥ //
ṚV, 3, 46, 3.1 pra mātrābhī ririce rocamānaḥ pra devebhir viśvato apratītaḥ /
ṚV, 4, 14, 1.1 praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ /
ṚV, 6, 64, 1.1 ud u śriya uṣaso rocamānā asthur apāṃ normayo ruśantaḥ /
ṚV, 6, 64, 2.2 āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ //
ṚV, 7, 3, 9.1 nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā rocamānaḥ /
ṚV, 7, 62, 1.2 samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 9, 111, 2.3 tridhātubhir aruṣībhir vayo dadhe rocamāno vayo dadhe //
ṚV, 10, 3, 5.1 svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ /
ṚV, 10, 51, 3.2 taṃ tvā yamo acikec citrabhāno daśāntaruṣyād ati rocamānam //
ṚV, 10, 118, 4.2 rocamāno vibhāvasuḥ //
Lalitavistara
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
Mahābhārata
MBh, 2, 12, 3.1 hariścandraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ /
MBh, 3, 290, 20.3 prabhāsantaṃ bhānumantaṃ mahāntaṃ yathādityaṃ rocamānaṃ tathaiva //
MBh, 5, 47, 37.1 yadā draṣṭā sṛñjayānām anīke dhṛṣṭadyumnaṃ pramukhe rocamānam /
MBh, 5, 48, 7.3 jvalantau rocamānau ca vyāpyātītau mahābalau //
MBh, 7, 1, 31.1 sarvaśastrabhṛtāṃ śreṣṭhaṃ rocamānam ivātithim /
MBh, 7, 72, 3.1 kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān /
MBh, 7, 76, 24.2 rocamānāvadṛśyetām indrāgnyoḥ sadṛśau raṇe //
MBh, 8, 4, 71.1 rocamānau naravyāghrau rocamānau grahāv iva /
MBh, 12, 218, 3.1 bale keyam apakrāntā rocamānā śikhaṇḍinī /
MBh, 12, 218, 5.2 kā tvaṃ baler apakrāntā rocamānā śikhaṇḍinī /
Manusmṛti
ManuS, 3, 62.1 striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam /
Matsyapurāṇa
MPur, 47, 148.1 rocamānāya caṇḍāya sphītāya ṛṣabhāya ca /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 22.3 suparṇapakṣopari rocamānaḥ premasmitodvīkṣaṇavibhramadbhrūḥ //
BhāgPur, 11, 2, 27.1 tān rocamānān svarucā brahmaputropamān nava /