Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Taittirīyāraṇyaka
Vaitānasūtra
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Skandapurāṇa
Tantrāloka
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 3.0 rucito gharma ityukte 'nuvākena tiṣṭhanto 'vekṣeran yam adhvaryur brūyāt //
Jaiminīyaśrautasūtra
JaimŚS, 24, 8.0 rucite gharmasya rocanam //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 22.0 rucito gharma ityukte arūrucad uṣasaḥ pṛśnir agriya iti rucitavatīm abhirūpām abhiṣṭauti //
Taittirīyāraṇyaka
TĀ, 5, 5, 1.3 sa mā rucito rocayety āha /
TĀ, 5, 5, 1.7 sa mā rucito rocayety āha /
TĀ, 5, 5, 2.1 sa mā rucito rocayety āha /
TĀ, 5, 5, 2.5 sa mā rucito rocayety āha /
TĀ, 5, 5, 2.9 sa mā rucito rocayety āha /
TĀ, 5, 5, 3.5 samrāḍ gharma rucitas tvaṃ deveṣv āyuṣmāṃs tejasvī brahmavarcasy asīty āha /
TĀ, 5, 5, 3.6 rucito hy eṣa deveṣv āyuṣmāṃs tejasvī brahmavarcasī /
TĀ, 5, 5, 3.7 rucito 'haṃ manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhūyāsam ity āha /
TĀ, 5, 5, 3.8 rucita evaiṣa manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhavati /
TĀ, 5, 5, 3.12 rucito gharma iti prabrūyāt /
TĀ, 5, 5, 3.16 rucito gharma iti prāha /
TĀ, 5, 6, 11.1 rucitam avekṣante /
TĀ, 5, 6, 11.2 rucitād vai prajāpatiḥ prajā asṛjata /
TĀ, 5, 6, 11.4 rucitam avekṣante /
TĀ, 5, 6, 11.5 rucitād vai parjanyo varṣati /
TĀ, 5, 6, 11.8 rucitam avekṣante /
TĀ, 5, 6, 11.9 rucitam vai brahmavarcasam /
Vaitānasūtra
VaitS, 3, 4, 2.1 rucir asīti rucitam anumantrayate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
Buddhacarita
BCar, 4, 93.1 na cānuvartanaṃ tanme rucitaṃ yatra nārjavam /
Mahābhārata
MBh, 1, 212, 22.2 yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ //
MBh, 3, 96, 20.1 teṣāṃ tadāsīd rucitam ilvalasyopabhikṣaṇam /
MBh, 3, 241, 4.2 gamanaṃ me na rucitaṃ tava tanna kṛtaṃ ca te //
MBh, 3, 281, 79.2 vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha //
MBh, 4, 4, 1.3 mama cāpi yathābuddhi rucitāni viniścayāt //
MBh, 5, 15, 15.2 dṛḍhaṃ me rucitaṃ devi tvadvaśo 'smi varānane //
MBh, 5, 98, 16.1 mātale kaścid atrāpi rucitaste varo bhavet /
MBh, 5, 101, 25.2 eṣa me rucitastāta jāmātā bhujagottamaḥ //
MBh, 6, 103, 46.2 rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam //
MBh, 12, 79, 10.2 rucite vartate dharmo na balāt sampravartate //
MBh, 12, 315, 4.2 vedān anekadhā kartuṃ yadi te rucitaṃ vibho //
MBh, 14, 51, 23.1 rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho /
Manusmṛti
ManuS, 3, 254.2 sampannam ity abhyudaye daive rucitam ity api //
Rāmāyaṇa
Rām, Yu, 52, 21.2 rucitaścet svayā buddhyā rākṣaseśvara taṃ śṛṇu //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 15.2 yad eva rucitam tābhyāṃ tat taivāsmi pravartitaḥ //
BKŚS, 16, 32.2 yad vā yad rucitaṃ tasyai tatra tatrāramāvahi //
BKŚS, 26, 45.2 tenāsmai rucitaṃ yat tad āśu saṃpādyatām iti //
Daśakumāracarita
DKCar, 2, 8, 98.0 arucite 'rthe codayannarthīvākṣigato 'hamasya hāsyo jātaḥ //
Kāmasūtra
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 4, 1, 10.1 bhojane ca rucitam idam asmai dveṣyam idaṃ pathyam idam apathyam idam iti ca vindyāt //
Skandapurāṇa
SkPur, 12, 9.2 sa ceddadāti māṃ vipra tubhyaṃ tadrucitaṃ mama //
Tantrāloka
TĀ, 1, 267.1 vikalpasrakṣyamāṇānyarucitāṃśasahiṣṇunaḥ /
TĀ, 1, 270.2 parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 29.0 yadā rucito gharma iti //
KaṭhĀ, 3, 4, 247.0 tair etasmin yajñe gharme rucite 'vaikṣata //
KaṭhĀ, 3, 4, 257.0 devā vai mahāvīrād rucitād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 25.0 uttamāṃ pariśiṣya rucito gharma ity ukte 'rūrucad ity abhiṣṭutya //