Occurrences

Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Ṛtusaṃhāra
Kṛṣiparāśara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa

Ṛgveda
ṚV, 1, 71, 8.1 ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke /
ṚV, 7, 36, 9.1 acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ /
ṚV, 8, 72, 11.1 abhyāram id adrayo niṣiktam puṣkare madhu /
ṚV, 10, 61, 6.2 manānag reto jahatur viyantā sānau niṣiktaṃ sukṛtasya yonau //
Mahābhārata
MBh, 3, 3, 8.1 niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ /
MBh, 14, 18, 8.1 yathā hi lohaniṣyando niṣikto bimbavigraham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 42.2 niṣiktaṃ taddhi dahati bhūmāvapi tṛṇolupam //
AHS, Utt., 13, 33.3 yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ //
AHS, Utt., 13, 57.2 niṣiktaṃ pūrvavad yojyaṃ timiraghnam anuttamam //
Bodhicaryāvatāra
BoCA, 7, 45.1 yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /
Daśakumāracarita
DKCar, 2, 2, 63.1 svaśaktiniṣiktaṃ rāgamuddhṛtya tayaiva bandhakyā mahadvairāgyamarpitam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Kumārasaṃbhava
KumSaṃ, 2, 57.2 aṃśād ṛte niṣiktasya nīlalohitaretasaḥ //
Liṅgapurāṇa
LiPur, 1, 29, 31.2 niṣiktena svayaṃ devaḥ kṣīreṇa madhusūdanaḥ //
LiPur, 1, 70, 134.2 niṣiktā yatra yatrāsaṃs tatra tatrācalābhavan //
Matsyapurāṇa
MPur, 158, 34.2 niṣiktamardhaṃ devyāṃ me śukrasya śukavigraha /
Suśrutasaṃhitā
Su, Nid., 3, 25.2 apsu svacchāsvapi yathā niṣiktāsu nave ghaṭe //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 35, 25.2 vṛkṣamūle niṣiktānām apāṃ vīryam iva drumam //
Su, Cik., 40, 53.2 nasye niṣiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ //
Su, Utt., 46, 21.2 yathāmaloṣṭaṃ salile niṣiktaṃ samuddhared āśvavilīnam eva //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 8, 1.0 vṛkṣamūle niṣiktānām apāṃ vṛkṣopari gamanamadṛṣṭena kriyata iti //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 12.1 vilocanendīvaravāribindubhir niṣiktabimbādharacārupallavāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 177.1 himavāriniṣiktasya bījasya tanmanāḥ śuciḥ /
Rasahṛdayatantra
RHT, 19, 21.2 surabhīkṣīraniṣiktaṃ gatagiridoṣaṃ rasāyane yojyam //
Rasaratnasamuccaya
RRS, 11, 101.2 nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt //
Rasārṇava
RArṇ, 8, 57.0 raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //
RArṇ, 11, 55.1 kāñjikena niṣiktena raktavyoma śataplutam /
RArṇ, 12, 55.2 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //
RArṇ, 12, 227.2 niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //
RArṇ, 12, 268.1 niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /
RArṇ, 12, 269.1 tajjalena niṣiktaṃ ca hema bījārthasaṃyutam /
RArṇ, 12, 269.2 tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //
RArṇ, 16, 47.1 raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 50.1 lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 52.1 raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam /
RArṇ, 16, 59.1 raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /
RArṇ, 17, 74.3 viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //
RArṇ, 17, 86.1 niṣiktaṃ śiṃśapātaile saptadhā prativāpitam /
RArṇ, 17, 88.1 prativāpaniṣiktaśca krameṇānena rañjitaḥ /
RArṇ, 17, 149.1 tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /
Ānandakanda
ĀK, 1, 23, 443.1 niṣiktaṃ caiva tattoyaistāraṃ bhavati kāñcanam /
ĀK, 1, 23, 470.2 niṣiktaṃ tena toyena prativāpaṃ dadedbudhaḥ //
ĀK, 1, 23, 471.2 tāraṃ ca tena mārgeṇa niṣiktaṃ hematāṃ vrajet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.1 pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
Rasakāmadhenu
RKDh, 1, 5, 57.2 raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //
Rasārṇavakalpa
RAK, 1, 118.1 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ tu jāyate /
RAK, 1, 467.2 drāvayitvā niṣiktena daśataḥ śuddhimāpnuyāt //