Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata

Aitareyabrāhmaṇa
AB, 1, 28, 32.0 ni hotā hotṛṣadane vidāna ity agnir vai devānāṃ hotā tasyaitaddhotṛṣadanaṃ yad uttaravedīnābhiḥ //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 38.2 pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne //
Kauṣītakibrāhmaṇa
KauṣB, 9, 2, 10.0 agne viśvebhiḥ svanīka devaiḥ sīda hotaḥ sva u loke cikitvān ni hotā hotṛṣadane vidāna iti sannavatībhiḥ sannam anustauti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 9.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 36.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 1.4 te yantu prajānanto yajñaṃ vidānāḥ sukṛtasya loke /
ĀpŚS, 16, 29, 1.6 tān dadante kavayo vipaścito yajñaṃ vidānāḥ sukṛtasya loke /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 7.1 ni hotā hotṛṣadane vidāna iti /
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
Ṛgveda
ṚV, 1, 122, 2.1 patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne /
ṚV, 1, 165, 9.1 anuttam ā te maghavan nakir nu na tvāvāṁ asti devatā vidānaḥ /
ṚV, 1, 165, 10.2 ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām //
ṚV, 1, 169, 2.1 ayujran ta indra viśvakṛṣṭīr vidānāso niṣṣidho martyatrā /
ṚV, 2, 9, 1.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
ṚV, 3, 36, 2.1 indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ /
ṚV, 4, 34, 2.1 vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam /
ṚV, 5, 80, 5.1 eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt /
ṚV, 6, 21, 2.1 tam u stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhir yajñavṛddham /
ṚV, 6, 21, 12.1 sa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ /
ṚV, 9, 7, 1.2 vidānā asya yojanam //
ṚV, 9, 7, 8.2 vidānā asya śakmabhiḥ //
ṚV, 9, 35, 4.2 vratā vidāna āyudhā //
ṚV, 10, 13, 2.2 ā sīdataṃ svam ulokaṃ vidāne svāsasthe bhavatam indave naḥ //
ṚV, 10, 77, 6.2 vidānāso vasavo rādhyasyārāc cid dveṣaḥ sanutar yuyota //
ṚV, 10, 111, 1.2 indraṃ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ //
Mahābhārata
MBh, 5, 47, 3.1 anvatrasto bāhuvīryaṃ vidāna upahvare vāsudevasya dhīraḥ /