Occurrences

Chāndogyopaniṣad
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 7, 1, 3.3 so 'haṃ bhagavaḥ śocāmi /
Mahābhārata
MBh, 1, 94, 57.3 anityatā ca martyānām ataḥ śocāmi putraka //
MBh, 3, 10, 9.3 ahaṃ tu putraṃ śocāmi tena rodimi kauśika //
MBh, 3, 10, 12.3 kṛcchrād udvahate bhāraṃ taṃ vai śocāmi vāsava //
MBh, 3, 28, 10.2 śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam //
MBh, 3, 31, 42.2 kāraṇaṃ balam eveha janāñśocāmi durbalān //
MBh, 3, 60, 10.1 na śocāmyaham ātmānaṃ na cānyad api kiṃcana /
MBh, 3, 176, 35.1 mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm /
MBh, 3, 206, 26.1 na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smyaham /
MBh, 3, 206, 27.3 nāhaṃ bhavantaṃ śocāmi jñānatṛpto 'si dharmavit //
MBh, 5, 50, 52.1 sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān /
MBh, 5, 54, 14.2 pitaraṃ tveva śocāmi prajñānetraṃ janeśvaram /
MBh, 5, 57, 19.2 sarvān vastāta śocāmi tyakto duryodhano mayā /
MBh, 5, 123, 19.1 duryodhana na śocāmi tvām ahaṃ bharatarṣabha /
MBh, 5, 123, 19.2 imau tu vṛddhau śocāmi gāndhārīṃ pitaraṃ ca te //
MBh, 7, 85, 86.1 nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum /
MBh, 10, 9, 29.1 duryodhana na śocāmi tvām ahaṃ puruṣarṣabha /
MBh, 10, 9, 29.2 hataputrāṃ tu śocāmi gāndhārīṃ pitaraṃ ca te /
MBh, 10, 10, 24.1 kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ śokārṇave sādya vinaṅkṣyatīti /
MBh, 11, 17, 8.1 ityevam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho /
MBh, 11, 17, 8.2 dhṛtarāṣṭraṃ tu śocāmi kṛpaṇaṃ hatabāndhavam //
MBh, 12, 27, 21.2 śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatair iva //
MBh, 12, 215, 28.2 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 217, 5.3 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 217, 6.2 tena śakra na śocāmi nāparādhād idaṃ mama //
MBh, 12, 219, 5.1 tasmācchakra na śocāmi sarvaṃ hyevedam antavat /
MBh, 12, 220, 86.2 tena śakra na śocāmi nāsti śoke sahāyatā //
MBh, 12, 220, 87.2 sāmarthyaṃ śocato nāsti nādya śocāmyahaṃ tataḥ //
MBh, 12, 270, 16.3 na śocāmi na hṛṣyāmi bhūtānām āgatiṃ gatim //
MBh, 12, 270, 27.2 dhṛtim āsthāya bhagavanna śocāmi tatastvaham //
MBh, 13, 12, 34.2 etacchocāmi viprendra daivenābhipariplutā //
MBh, 13, 30, 8.3 taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate //
MBh, 14, 79, 7.1 nāhaṃ śocāmi tanayaṃ nihataṃ pannagātmaje /
MBh, 14, 79, 7.2 patim eva tu śocāmi yasyātithyam idaṃ kṛtam //
MBh, 15, 46, 6.1 na tu śocāmi gāndhārīṃ hataputrāṃ yaśasvinīm /
MBh, 15, 46, 7.1 pṛthām eva tu śocāmi yā putraiśvaryam ṛddhimat /
Rāmāyaṇa
Rām, Ay, 57, 7.2 rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ //
Rām, Ay, 68, 21.2 ahaṃ tu magnau śocāmi svaputrau viṣame sthitau //
Rām, Ay, 100, 12.1 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān /
Rām, Ki, 7, 6.2 na cāham evaṃ śocāmi na ca dhairyaṃ parityaje //
Rām, Yu, 38, 20.1 nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam /
Rām, Utt, 45, 25.2 na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 32.2 śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam //
Bhāratamañjarī
BhāMañj, 13, 879.1 na śocāmi svasatvastho nistaraṅga ivodadhiḥ /
BhāMañj, 13, 1004.1 niḥspṛho 'smi na śocāmi bhaje sāmyamanaśvaram /
Garuḍapurāṇa
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
Skandapurāṇa
SkPur, 12, 34.1 śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ /
SkPur, 12, 34.2 yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 20.2 tena śocāmi cātmānaṃ rahasyaṃ kathitaṃ mayā //