Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 41, 15.3 śocasyupetya kāruṇyācchṛṇu ye vai vayaṃ dvija //
MBh, 2, 45, 11.2 sa dīna iva durdharṣaḥ kasmācchocasi putraka //
MBh, 2, 46, 15.2 tat prāpto 'si mahābāho kasmācchocasi putraka //
MBh, 3, 239, 6.2 tatra śocasi rājendra viparītam idaṃ tava //
MBh, 3, 240, 37.2 uttiṣṭha rājan kiṃ śeṣe kasmācchocasi śatruhan /
MBh, 8, 69, 40.2 tava durmantrite rājann atītaṃ kiṃ nu śocasi //
MBh, 11, 1, 6.1 kiṃ śocasi mahārāja nāsti śoke sahāyatā /
MBh, 11, 8, 14.2 jīvite maraṇānte ca kasmācchocasi bhārata //
MBh, 11, 8, 16.2 kasmācchocasi tāñ śūrān gatān paramikāṃ gatim //
MBh, 12, 17, 13.1 nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam /
MBh, 12, 26, 18.1 sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi /
MBh, 12, 32, 8.2 svadharme vartamānastvaṃ kiṃ nu śocasi pāṇḍava /
MBh, 12, 105, 29.2 kaccicchuddhasvabhāvena śriyā hīno na śocasi //
MBh, 12, 124, 10.2 ājāneyā vahanti tvāṃ kasmācchocasi putraka //
MBh, 12, 192, 25.3 gaccha lokān arajaso yatra gatvā na śocasi //
MBh, 12, 215, 11.2 śriyā vihīnaḥ prahrāda śocitavye na śocasi //
MBh, 12, 216, 13.3 iyaṃ te yonir adhamā śocasyāho na śocasi //
MBh, 12, 216, 13.3 iyaṃ te yonir adhamā śocasyāho na śocasi //
MBh, 12, 216, 16.3 idaṃ ca te 'dya vyasanaṃ śocasyāho na śocasi //
MBh, 12, 216, 16.3 idaṃ ca te 'dya vyasanaṃ śocasyāho na śocasi //
MBh, 12, 217, 3.2 jñātimitraparityaktaḥ śocasyāho na śocasi //
MBh, 12, 217, 3.2 jñātimitraparityaktaḥ śocasyāho na śocasi //
MBh, 12, 217, 4.2 vinipātam imaṃ cādya śocasyāho na śocasi //
MBh, 12, 217, 4.2 vinipātam imaṃ cādya śocasyāho na śocasi //
MBh, 12, 219, 3.2 śriyā vihīno namuce śocasyāho na śocasi //
MBh, 12, 219, 3.2 śriyā vihīno namuce śocasyāho na śocasi //
MBh, 12, 220, 15.2 vairocane kim āśritya śocitavye na śocasi //
MBh, 12, 220, 16.2 hṛtasvabalarājyastvaṃ brūhi kasmānna śocasi //
MBh, 12, 220, 17.2 tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi //
MBh, 12, 220, 18.2 hṛtadāro hṛtadhano brūhi kasmānna śocasi //
MBh, 12, 220, 19.1 bhraṣṭaśrīr vibhavabhraṣṭo yanna śocasi duṣkaram /
MBh, 14, 79, 6.2 yad ghātayitvā bhartāraṃ putreṇeha na śocasi //
MBh, 14, 79, 12.2 putraṃ cainaṃ samutsāhya ghātayitvā na śocasi //
Rāmāyaṇa
Rām, Ay, 67, 8.2 prasthāpya vanavāsāya kathaṃ pāpe na śocasi //
Rām, Ki, 21, 3.1 śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase /
Bodhicaryāvatāra
BoCA, 6, 86.1 na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 3.2 kiṃ śocasi na śoko 'yam upāyaḥ kṣitirakṣaṇe //
Divyāvadāna
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Liṅgapurāṇa
LiPur, 1, 62, 9.2 kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 8, 12.3 janaṃ śocasi nātmānaṃ mātmānaṃ śoca mā janam //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 4.2 tathāpi śocasyātmānam akṛtārtha iva prabho //
BhāgPur, 1, 16, 21.3 ālakṣaye bhavatīm antarādhiṃ dūre bandhuṃ śocasi kaṃcanāmba //
BhāgPur, 1, 16, 22.1 pādairnyūnaṃ śocasi maikapādam ātmānaṃ vā vṛṣalairbhokṣyamāṇam /
BhāgPur, 1, 16, 23.1 arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān /
Bhāratamañjarī
BhāMañj, 13, 699.2 śocyastvamapi kālena kathaṃ śocasi pārthiva //
BhāMañj, 13, 872.2 tvamimāṃ gatimāpannaḥ kathaṃ śocyāṃ na śocasi //
BhāMañj, 13, 894.2 papraccha śokakāle 'sminkiṃ na śocasi dānava //