Occurrences

Bṛhadāraṇyakopaniṣad
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 20.6 yad u kiñcemāḥ prajāḥ śocanty amaivāsāṃ tad bhavati /
Pañcaviṃśabrāhmaṇa
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
Ṛgveda
ṚV, 5, 17, 3.2 divo na yasya retasā bṛhacchocanty arcayaḥ //
Mahābhārata
MBh, 1, 68, 13.73 mātāpitṛbhyāṃ virahād yathā śocanti dārakāḥ /
MBh, 1, 116, 22.29 dṛṣṭvā pāṇḍuṃ naravyāghraṃ śocanti sma maharṣayaḥ /
MBh, 1, 145, 4.13 mātā ciragatān dṛṣṭvā śocantīti ca pāṇḍavāḥ /
MBh, 3, 156, 12.2 pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca //
MBh, 3, 177, 17.2 yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam //
MBh, 3, 206, 20.3 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 206, 25.2 na śocanti kṛtaprajñāḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 247, 40.1 yatra gatvā na śocanti na vyathanti calanti vā /
MBh, 3, 276, 12.2 tvadvidhā hi mahātmāno na śocanti paraṃtapa //
MBh, 3, 297, 55.3 kiṃ niyamya na śocanti kaiśca saṃdhir na jīryate //
MBh, 3, 297, 56.3 mano yamya na śocanti sadbhiḥ saṃdhir na jīryate //
MBh, 6, 15, 52.2 bhīṣme hate bhṛśaṃ duḥkhānmanye śocanti putrakāḥ //
MBh, 6, 15, 71.2 dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ //
MBh, 7, 61, 45.2 dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ //
MBh, 7, 89, 30.2 śinīnām ṛṣabhaṃ caiva manye śocanti putrakāḥ //
MBh, 7, 89, 31.2 palāyamānāṃśca kurūnmanye śocanti putrakāḥ //
MBh, 7, 89, 32.2 palāyane kṛtotsāhānmanye śocanti putrakāḥ //
MBh, 7, 89, 33.2 hatāṃśca yodhān saṃdṛśya manye śocanti putrakāḥ //
MBh, 7, 89, 34.2 dhāvamānān raṇe vyagrānmanye śocanti putrakāḥ //
MBh, 7, 89, 35.2 tatra sātyakipārthābhyāṃ manye śocanti putrakāḥ //
MBh, 7, 89, 36.2 nirāśā vijaye sarve manye śocanti putrakāḥ //
MBh, 7, 89, 37.2 kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ //
MBh, 9, 53, 35.2 sarasvatīṃ prāpya janāḥ suduṣkṛtāḥ sadā na śocanti paratra ceha ca //
MBh, 12, 17, 13.1 nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam /
MBh, 12, 92, 9.2 sametya sarve śocanti yadā rājā pramādyati //
MBh, 12, 105, 24.1 na ca tvam iva śocanti tasmāt tvam api mā śucaḥ /
MBh, 12, 216, 27.1 na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu /
MBh, 12, 222, 10.2 na cātītāni śocanti na cainān pratijānate //
MBh, 12, 255, 23.1 yatra gatvā na śocanti na cyavanti vyathanti ca /
MBh, 12, 261, 43.1 bhavanto 'pi ca hṛṣyanti śocanti ca yathā vayam /
MBh, 12, 275, 11.2 muhyanti śocanti yadendriyāṇi prajñālābho nāsti mūḍhendriyasya //
MBh, 12, 316, 21.1 nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ /
MBh, 12, 317, 17.2 abhyeti brahma so 'tyantaṃ na taṃ śocanti paṇḍitāḥ //
MBh, 12, 317, 23.2 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 13, 46, 5.3 tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ //
MBh, 14, 27, 6.1 na tat praviśya śocanti na prahṛṣyanti ca dvijāḥ /
Manusmṛti
ManuS, 3, 57.1 śocanti jāmayo yatra vinaśyaty āśu tat kulam /
ManuS, 3, 57.2 na śocanti tu yatraitā vardhate taddhi sarvadā //
Rāmāyaṇa
Rām, Ay, 66, 19.2 tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ //
Rām, Ār, 50, 33.2 sakhīm iva gatotsāhāṃ śocantīva sma maithilīm //
Rām, Ār, 62, 14.1 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ /
Rām, Utt, 51, 9.2 tvadvidhā na hi śocanti sattvavanto manasvinaḥ //
Saṅghabhedavastu
SBhedaV, 1, 39.1 antarhite pṛthivīrase te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 42.1 evaṃ te sattvā antarhite gautamā pṛthivīrase saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 50.1 antarhite pṛthivīparpaṭake te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 53.1 evam eva te sattvā antarhite pṛthivīparpaṭake saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 61.1 antarhitāyāṃ vanalatāyāṃ te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 62.1 evaṃ cāhur apaihi purastād apaihi purastād iti [... au1 letterausjhjh] evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
Kirātārjunīya
Kir, 17, 40.2 svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam //
Kūrmapurāṇa
KūPur, 1, 42, 7.2 tatra gatvā na śocanti sa viṣṇuḥ sa ca śaṅkaraḥ //
KūPur, 2, 34, 10.2 śocanti pitarastaṃ vai vṛthā tasya pariśramaḥ //
Matsyapurāṇa
MPur, 124, 113.1 yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam /
Viṣṇupurāṇa
ViPur, 2, 8, 100.2 yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam //
Bhāratamañjarī
BhāMañj, 12, 21.2 śocanti yāḥ purā dṛṣṭā na sūryeṇa na cendunā //
BhāMañj, 12, 69.2 etāḥ komalakāminyaḥ śocanti śaśirociṣam //
BhāMañj, 13, 49.1 tatsarveṣvapi śocanti sarvathā vidhivañcitāḥ /
BhāMañj, 13, 112.2 svabhāvanaśvarānbhāvānna śocanti vivekinaḥ //
BhāMañj, 13, 702.1 śocantyalubdhaṃ vāñchantaḥ prāptaṃ śocanti durbhagam /
BhāMañj, 13, 702.1 śocantyalubdhaṃ vāñchantaḥ prāptaṃ śocanti durbhagam /
BhāMañj, 13, 702.2 naṣṭaṃ śocanti duḥkhārtā jantavaḥ sukhinaḥ kadā //
BhāMañj, 13, 925.2 na hṛṣyanti na śocanti santaḥ saṃtoṣanirbharāḥ //
BhāMañj, 13, 960.2 tyaktābhimānaspardhānāṃ naiva śocanti bāndhavāḥ //
BhāMañj, 13, 1061.1 dagdhāḥ krodhena śocanti krodhāndhā nipatanti ca /
BhāMañj, 13, 1166.2 śocantyanyatra vidhavā gatabhāryāstathā kvacit //
BhāMañj, 13, 1456.1 prahasanti viṣādinyo hṛṣṭāḥ śocanti helayā /
BhāMañj, 13, 1469.1 nṛtyanti śocanti patanti yānti hasanti gāyanti vadanti yacca /
BhāMañj, 13, 1645.2 nandanti śocantyathavā tatra dāsyasi me gajam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 135.2 pañcatve te 'pi śocanti mandabhāgyo 'smi putraka //