Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Bhāratamañjarī

Mahābhārata
MBh, 1, 151, 25.58 yathā tajjanakaḥ śoced aurasasya vināśane /
MBh, 3, 80, 114.2 puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ //
MBh, 4, 15, 29.3 paro lābhaśca tasya syānna sa śocet kadācana //
MBh, 5, 26, 9.2 yathā vṛddhaṃ vāyuvaśena śocet kṣemaṃ mumukṣuḥ śiśiravyapāye //
MBh, 5, 36, 45.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna śocet //
MBh, 5, 45, 22.2 anyatrānyatra yukteṣu kiṃ sa śocet tataḥ param //
MBh, 12, 12, 35.2 kaḥ pārtha śocennirataḥ svadharme pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe //
MBh, 12, 138, 54.2 api cāsya śiraśchittvā rudyācchoced athāpi vā //
MBh, 12, 151, 27.2 śoceddhi vairaṃ kurvāṇo yathā vai śalmalistathā //
MBh, 12, 187, 51.2 vimucya sukham āsīta na śocecchinnasaṃśayaḥ //
MBh, 12, 220, 37.2 kālenābhyāhataḥ śocenmuhyed vāpyarthasaṃbhrame //
MBh, 12, 277, 3.3 kathaṃ na śocenna kṣubhyed etad icchāmi veditum //
MBh, 12, 317, 27.2 viprayogāt tu sarvasya na śocet prakṛtisthitaḥ //
MBh, 13, 77, 21.2 rasaratnamayīṃ dadyānna sa śocet kṛtākṛte //
Rāmāyaṇa
Rām, Ay, 46, 15.2 yathā daśaratho rājā māṃ na śocet tathā kuru //
Rām, Ay, 98, 29.2 tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ //
Harivaṃśa
HV, 4, 26.2 brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam //
Bhāratamañjarī
BhāMañj, 13, 388.1 daivādavāpto vipadaṃ na śocedvasudhādhipaḥ /
BhāMañj, 13, 582.1 pūrvaṃ māyābhighātī syāddhataṃ śocetsvabandhuvat /
BhāMañj, 13, 880.2 lakṣmīṃ vinaśvaraḥ śocetkaḥ kālakavalīkṛtām //