Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kātyāyanaśrautasūtra
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Pañcārthabhāṣya

Atharvaveda (Śaunaka)
AVŚ, 2, 19, 4.1 agne yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 4.0 vāyo yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 4.1 sūrya yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 4.1 candra yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 58.1 athainaṃ pradakṣiṇam agniṃ parisamūhati juṣasva naḥ samidham agne adya śocā bṛhad yajanaṃ dhūmamṛṇvan /
Kātyāyanaśrautasūtra
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 10.8 bṛhacchocā yaviṣṭhya /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
Ṛgveda
ṚV, 3, 13, 6.2 śaṃ naḥ śocā marudvṛdho 'gne sahasrasātamaḥ //
ṚV, 6, 16, 11.2 bṛhacchocā yaviṣṭhya //
ṚV, 7, 2, 1.1 juṣasva naḥ samidham agne adya śocā bṛhad yajataṃ dhūmam ṛṇvan /
ṚV, 8, 60, 6.1 śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahāṁ asi /
ṚV, 10, 69, 3.2 sa revacchoca sa giro juṣasva sa vājaṃ darṣi sa iha śravo dhāḥ //
Mahābhārata
MBh, 13, 120, 14.2 samprāptāste gatiṃ puṇyāṃ tasmānmā śoca putraka //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 8, 12.3 janaṃ śocasi nātmānaṃ mātmānaṃ śoca mā janam //