Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Rasaprakāśasudhākara
Rasaratnākara
Ānandakanda
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 13, 10.1 panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamairnarendraiḥ /
Mahābhārata
MBh, 7, 64, 58.1 pratodaiścāpakoṭībhir huṃkāraiḥ sādhuvāhitaiḥ /
Rāmāyaṇa
Rām, Ay, 17, 18.1 upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām /
Rām, Ay, 106, 17.1 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām /
Rām, Su, 7, 43.2 vyāviddharaśanādāmāḥ kiśorya iva vāhitāḥ //
Rasaprakāśasudhākara
RPSudh, 11, 54.1 tāmre saptaguṇaṃ nāgaṃ vāhitaṃ punareva hi /
Rasaratnākara
RRĀ, V.kh., 15, 18.0 triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //
RRĀ, V.kh., 15, 18.0 triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //
Ānandakanda
ĀK, 1, 4, 259.1 samaṃ samaṃ ca śatadhā vidrute pūrvavāhite /
ĀK, 1, 4, 296.1 nāgajīrṇaṃ rocanābhaṃ hārītaṃ tāmravāhitam /
Mugdhāvabodhinī
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 61, 8.1 agamyāgamane caiva avāhye caiva vāhite /
SkPur (Rkh), Revākhaṇḍa, 92, 13.1 avāhyavāhite yatsyād adohyādohane yathā /