Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 43, 13.2 utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat //
MBh, 1, 119, 32.3 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam //
MBh, 1, 119, 33.2 niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat //
MBh, 1, 119, 43.55 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam /
MBh, 1, 119, 43.57 śrameṇa ca parītāṅgaḥ suṣvāpa mṛtakalpavat /
MBh, 1, 136, 8.3 suṣvāpa vigatajñānā mṛtakalpā narādhipa //
MBh, 1, 155, 1.3 droṇena vairaṃ drupado na suṣvāpa smaraṃstadā /
MBh, 3, 59, 6.2 damayantyā saha śrāntaḥ suṣvāpa dharaṇītale //
MBh, 3, 161, 29.2 mādrīsutābhyāṃ sahitaḥ kirīṭī suṣvāpa tām āvasatiṃ pratītaḥ //
MBh, 3, 194, 9.2 suṣvāpa bhagavān viṣṇur apśayyām eka eva ha /
MBh, 3, 245, 4.1 na suṣvāpa sukhaṃ rājā hṛdi śalyair ivārpitaiḥ /
MBh, 6, 63, 4.3 sarvatoyamayo devo yogāt suṣvāpa tatra ha //
MBh, 7, 56, 7.1 na pāṇḍavānāṃ śibire kaścit suṣvāpa tāṃ niśām /
MBh, 9, 6, 39.3 suṣvāpa rajanīṃ tāṃ tu viśalya iva kuñjaraḥ //
MBh, 12, 3, 5.1 suṣvāpa jāmadagnyo vai visrambhotpannasauhṛdaḥ /
MBh, 12, 136, 81.2 mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat //
MBh, 12, 141, 27.2 duḥkhena mahatāviṣṭastataḥ suṣvāpa pakṣihā //
MBh, 12, 163, 16.2 sukham āsādya suṣvāpa bhāskaraścāstam abhyagāt //
MBh, 12, 166, 2.1 sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā /
MBh, 13, 6, 39.2 prītidāyaṃ parityajya suṣvāpa sa girivraje //
MBh, 13, 50, 9.1 antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ /
MBh, 13, 52, 34.2 suṣvāpaikena pārśvena divasān ekaviṃśatim //
MBh, 13, 53, 6.2 athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ //
MBh, 14, 51, 33.2 kṛṣṇaḥ suṣvāpa medhāvī dhanaṃjayasahāyavān //
Rāmāyaṇa
Rām, Su, 7, 31.2 krīḍitvoparataṃ rātrau suṣvāpa balavat tadā //
Harivaṃśa
HV, 23, 105.2 agnihotrakuśeṣv eva suṣvāpa janamejaya //
Harṣacarita
Harṣacarita, 1, 100.1 ativāhitadivasā ca tasmiṃllatāmaṇḍapaśilātale kalpitapallavaśayanā suṣvāpa //
Harṣacarita, 1, 165.1 sāvitryapi kṛtvā yathākriyamāṇaṃ sāyantanaṃ kriyākalāpamucite śayanakāle kisalayaśayanamabhajata jātanidrā ca suṣvāpa //
Kūrmapurāṇa
KūPur, 1, 6, 3.2 brahmā nārāyaṇākhyastu suṣvāpa salile tadā //
KūPur, 1, 9, 7.2 āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ //
KūPur, 1, 10, 10.2 brahmā nārāyaṇākhyo 'sau suṣvāpa salile tadā //
Liṅgapurāṇa
LiPur, 1, 4, 59.1 suṣvāpāmbhasi yastasmānnārāyaṇa iti smṛtaḥ /
LiPur, 1, 17, 10.2 suṣvāpāṃbhasi yogātmā nirmalo nirupaplavaḥ //
LiPur, 1, 70, 117.2 brahmā nārāyaṇākhyastu suṣvāpa salile tadā //
LiPur, 2, 5, 15.1 hareragre mahābhāgā suṣvāpa patinā saha /
Matsyapurāṇa
MPur, 50, 18.2 agnihotrakrameṇaiva sā suṣvāpa mahāvratā //
MPur, 146, 32.1 svayaṃ suṣvāpāniyatā bhāvino'rthasya gauravāt /
Viṣṇupurāṇa
ViPur, 5, 18, 11.3 suṣvāpa balabhadraśca nandagopagṛhe tataḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 44.2 yathā saṃchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā //
Bhāratamañjarī
BhāMañj, 13, 20.2 karṇasyāṅke śiraḥ kṛtvā suṣvāpa vratakarṣitaḥ //
BhāMañj, 13, 615.2 śītasaṃpiṇḍito rātrau mūle suṣvāpa śākhinaḥ //
BhāMañj, 13, 707.2 pratibuddhvaiva suṣvāpa parame dhāmni piṅgalā //
BhāMañj, 13, 1393.1 aṣṭāvakro 'tha suṣvāpa śayane sparśaśālini /
BhāMañj, 13, 1509.2 bhuktvā suṣvāpa niśceṣṭaḥ saptarātratrayaṃ muniḥ //
BhāMañj, 16, 28.1 praviśya yogī suṣvāpa nibaddhaprāṇadhāraṇaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 4.2 suṣvāpa vimale toye jagatsaṃkṣipya māyayā //
SkPur (Rkh), Revākhaṇḍa, 9, 4.2 jagatkṛtvodare sarvaṃ suṣvāpa bhagavānharaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 12.1 niṣiddhaṃ tu niśi snānamiti suṣvāpa sa dvijaḥ /