Occurrences

Ṛgveda
Buddhacarita
Mahābhārata
Saundarānanda
Agnipurāṇa
Bhāratamañjarī
Śukasaptati

Ṛgveda
ṚV, 1, 133, 6.1 avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṁ adrivo ghṛṇān na bhīṣāṁ adrivaḥ /
ṚV, 7, 4, 3.2 ni yo gṛbham pauruṣeyīm uvoca durokam agnir āyave śuśoca //
ṚV, 7, 8, 4.2 abhi yaḥ pūrum pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca //
ṚV, 10, 138, 2.2 avardhayo vanino asya daṃsasā śuśoca sūrya ṛtajātayā girā //
Buddhacarita
BCar, 5, 5.2 samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva vadhe bhṛśaṃ śuśoca //
Mahābhārata
MBh, 1, 151, 25.74 ityevam uktvā pāñcālaḥ śuśoca paramāturaḥ /
MBh, 1, 199, 9.9 dṛṣṭvā tu devaraṃ kuntī śuśoca ca muhur muhuḥ /
MBh, 1, 199, 9.19 ityevam uktvā duḥkhārtā śuśoca paramāturā /
MBh, 9, 3, 50.2 dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca //
MBh, 9, 51, 24.3 śuśoca śalyaṃ saṃgrāme nihataṃ pāṇḍavaistadā //
MBh, 12, 7, 1.3 śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham //
MBh, 12, 220, 12.2 surendram indraṃ daityendro na śuśoca na vivyathe //
Saundarānanda
SaundĀ, 7, 5.2 aśokamālambya sa jātaśokaḥ priyāṃ priyāśokavanāṃ śuśoca //
Agnipurāṇa
AgniPur, 7, 21.1 śuśoca vilalāpārto māṃ tyaktvā kva gatāsi vai /
Bhāratamañjarī
BhāMañj, 1, 16.2 śuśoca saṃjayasyāgre smaranpāṇḍavavikramam //
BhāMañj, 5, 417.2 tamartham anuvedyāsmai śuśocānuśayākulaḥ //
BhāMañj, 10, 101.2 śuśoca putrānvākyāni vidurasya smaranmuhuḥ //
BhāMañj, 13, 168.2 śuśoca viṣamāyāsamūrchāvihvalamānasaḥ //
BhāMañj, 13, 1329.2 bhṛṅgāśvo lalanārūpaḥ śuśoca karuṇasvanam //
BhāMañj, 15, 66.2 śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham //
BhāMañj, 16, 26.2 gatijñaḥ sarvabhūtānāṃ na śuśoca janārdanaḥ //
Śukasaptati
Śusa, 4, 2.11 tataśca sā ātmano rūpalāvaṇyayauvanaṃ śuśoca /