Occurrences

Chāndogyopaniṣad
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Āpastambadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti

Chāndogyopaniṣad
ChU, 8, 15, 1.3 sa khalv evaṃ vartayan yāvad āyuṣaṃ brahmalokam abhisaṃpadyate /
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 12.1 yat kṣureṇa vartayatā supeśasā vaptar vapasi keśān /
Mānavagṛhyasūtra
MānGS, 1, 21, 7.1 yat kṣureṇa vartayatā sutejasā vaptar vapasi keśān /
Āpastambadharmasūtra
ĀpDhS, 2, 22, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś caret //
ĀpDhS, 2, 23, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś cared antataḥ pravṛttāni tato 'po vāyum ākāśam ity abhiniśrayet teṣām uttara uttaraḥ saṃyogaḥ phalato viśiṣṭaḥ //
Ṛgveda
ṚV, 10, 95, 13.1 prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai /
Mahābhārata
MBh, 1, 110, 33.1 ekāntaśīlī vimṛśan pakvāpakvena vartayan /
MBh, 1, 116, 27.1 na cāpyahaṃ vartayantī nirviśeṣaṃ suteṣu te /
MBh, 3, 58, 10.2 trirātram uṣito rājā jalamātreṇa vartayan //
MBh, 3, 203, 21.2 rasān dhātūṃś ca doṣāṃś ca vartayan paridhāvati //
MBh, 5, 125, 18.1 kaśca jātu kule jātaḥ kṣatradharmeṇa vartayan /
MBh, 7, 2, 8.3 parājiteṣu bharateṣu durmanāḥ karṇo bhṛśaṃ nyaśvasad aśru vartayan //
MBh, 12, 9, 10.1 ekāntaśīlī vimṛśan pakvāpakvena vartayan /
MBh, 12, 21, 15.1 putrasaṃkrāmitaśrīstu vane vanyena vartayan /
MBh, 12, 35, 2.3 prāyaścittīyate hyevaṃ naro mithyā ca vartayan //
MBh, 12, 79, 3.3 brāhmaṇo vaiśyadharmeṇa vartayan bharatarṣabha //
MBh, 12, 171, 44.1 tṛptaḥ svasthendriyo nityaṃ yathālabdhena vartayan /
MBh, 12, 178, 9.2 rasān dhātūṃśca doṣāṃśca vartayann avatiṣṭhati //
MBh, 12, 232, 12.1 samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan /
MBh, 12, 258, 43.1 so 'bravīd duḥkhasaṃtapto bhṛśam aśrūṇi vartayan /
MBh, 12, 292, 18.1 śaivālabhojanaścaiva tathācāmena vartayan /
MBh, 14, 46, 11.2 phalapatrāvarair mūlaiḥ śyāmākena ca vartayan //
MBh, 15, 29, 11.1 diṣṭyā drakṣyāmi tāṃ kuntīṃ vartayantīṃ tapasvinīm /
Manusmṛti
ManuS, 4, 10.1 vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ /
ManuS, 4, 260.1 anena vipro vṛttena vartayan vedaśāstravit /
ManuS, 10, 50.2 vaseyur ete vijñātā vartayantaḥ svakarmabhiḥ //
ManuS, 11, 124.1 tebhyo labdhena bhaikṣeṇa vartayann ekakālikam /
Kūrmapurāṇa
KūPur, 2, 25, 16.1 vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 52, 30.1 ijyāyuddhavaṇijyābhir vartayanto vyavasthitāḥ /
Matsyapurāṇa
MPur, 114, 12.2 ijyāyutavaṇijyādi vartayanto vyavasthitāḥ //
Viṣṇupurāṇa
ViPur, 2, 3, 9.2 ijyāyudhavaṇijyādyairvartayanto vyavasthitāḥ //
Viṣṇusmṛti
ViSmṛ, 28, 50.1 tebhyo labdhena bhaikṣyeṇa vartayann ekakālikam /