Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Nāradasmṛti
Suśrutasaṃhitā
Yogasūtrabhāṣya
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Ānandakanda
Haribhaktivilāsa
Haṭhayogapradīpikā

Aitareyabrāhmaṇa
AB, 6, 30, 8.0 taddha tathā śasyamāne gauśla ājagāma sa hovāca hotaḥ kathā te śastraṃ vicakram plavata iti //
Gopathabrāhmaṇa
GB, 1, 1, 27, 3.0 abhyādāne hi plavate //
GB, 1, 5, 4, 35.0 plavata iva hy evam aṅgaiḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 2, 9.3 atha yat prastauty aiva tena plavate /
Vaitānasūtra
VaitS, 3, 9, 7.1 yājyānām antaḥ plavate //
Vasiṣṭhadharmasūtra
VasDhS, 13, 46.1 pratyabhivādam āmantrite svaro 'ntyaḥ plavate sandhyakṣaram apragṛhyam āyāvabhāvaṃ cāpadyate yathā bho bhāv iti //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
Ṛgveda
ṚV, 10, 155, 3.1 ado yad dāru plavate sindhoḥ pāre apūruṣam /
Carakasaṃhitā
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Mahābhārata
MBh, 5, 29, 8.1 karmaṇāmī bhānti devāḥ paratra karmaṇaiveha plavate mātariśvā /
Rāmāyaṇa
Rām, Su, 1, 131.1 ayaṃ vātātmajaḥ śrīmān plavate sāgaropari /
Rām, Utt, 35, 24.2 grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 16.1 plavate plavamānasya ṣaṇ māsās tasya jīvitam /
AHS, Utt., 2, 2.2 tad viśuddhaṃ payo vātād duṣṭaṃ tu plavate 'mbhasi //
Nāradasmṛti
NāSmṛ, 2, 12, 10.1 viṭ cāsya plavate nāpsu hlādi mūtraṃ ca phenilam /
Suśrutasaṃhitā
Su, Nid., 10, 23.2 tat kaṣāyaṃ bhavedvātāt kṣiptaṃ ca plavate 'mbhasi //
Su, Cik., 29, 29.1 haṭhavat plavate tatra candramāḥ somasattamaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 8.1 yasyāśraddheyārtho vaktā na dṛṣṭānumitārthaḥ sa āgamaḥ plavate mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt //
YSBhā zu YS, 2, 26.1, 2.1 sā tv anivṛttamithyājñānā plavate //
Kṛṣiparāśara
KṛṣiPar, 1, 34.2 pauṣe yadā bhavati māsi site ca pakṣe toyena tatra sakalā plavate dharitrī //
KṛṣiPar, 1, 37.2 tadādau saptame māsi tattithau plavate mahī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 21.0 yad āhuḥ lohapañjaravicchedāt plavate 'lābukaṃ yathā //
Narmamālā
KṣNarm, 3, 78.2 kaścidvyāghūrṇate kaścitplavate kṛtaśūtkṛtiḥ //
Ānandakanda
ĀK, 1, 15, 529.2 sindhuhrado'sti pāñcāle candramāḥ plavate'tra ca //
ĀK, 2, 1, 247.2 apsu ca plavate kṣiptametanmāyūratutthakam //
Haribhaktivilāsa
HBhVil, 3, 301.3 nityaṃ trisandhyaṃ plavate na gātraṃ khagendra te dharmabahiṣkṛtā narāḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 70.2 payasy agādhe'pi sukhāt plavate padmapattravat //