Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 37, 6.2 sa yo brahmavarcasakāmaḥ syāt sa tayodgāyet /
Jaiminīyabrāhmaṇa
JB, 1, 87, 12.0 sa yaṃ kāmayeta yajamānaḥ svargalokaḥ syād iti cātvālam evainam avakhyāpyodgāyet //
JB, 1, 89, 1.0 prajāpatiṃ kalpayitvodgāyet //
JB, 1, 112, 17.0 svareṇa sampādyodgāyet //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 138, 19.0 anejann udgāyet paśūnām aparāvāpāya //
JB, 1, 138, 20.0 yad ejann udgāyet paśūn parāvapet //
JB, 1, 138, 21.0 tad āhuḥ prāvṛto 'nejann udgāyen nen mopadraṣṭānuvyāharād iti //
JB, 1, 138, 23.0 prāvṛta evānejann udgāyet //
JB, 1, 174, 5.0 tad āhuḥ prāvṛta udgāyed agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāyeti //
JB, 1, 174, 6.0 īśvaro ha tu pitṛdevatyo bhavitor yat prāvṛta udgāyet //
JB, 1, 174, 7.0 atho āhur yāvad eva śrotraṃ tāvat prāvṛtyodgāyed iti //
JB, 1, 174, 9.0 tasmād ātmānam antariyād yat prāvṛta udgāyet //
JB, 1, 174, 12.0 tasmāt sarvasmād ātmānam antariyād yat prāvṛta udgāyet //
JB, 1, 174, 13.0 aprāvṛta evodgāyed iti //
JB, 1, 274, 2.0 taiś channair udgāyet //
JB, 1, 274, 12.0 taiś channaiḥ parokṣam aniruktaiḥ pavamānair udgāyet //
JB, 1, 274, 15.0 tair acchannaiḥ pratyakṣaṃ niruktair udgāyet //
JB, 1, 275, 2.0 sa yathā śreyāṃsam abhyāyann evaṃ śikṣann ivopanamasyann iva saṃsiddhaiś śaknuvann upahanyamāna udgāyet //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 323, 1.0 prastūyamānaṃ sāma prajākāmo 'bhyudgāyet //
JB, 1, 323, 3.0 pratihriyamāṇam eva paśukāmo 'bhyudgāyet //
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ vā gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
Kāṭhakasaṃhitā
KS, 9, 14, 33.0 daśahotāraṃ vyākhyāya bahiṣpavamānenodgāyet //
KS, 9, 14, 36.0 caturhotāraṃ vyākhyāyājyair udgāyet //
KS, 9, 14, 40.0 pañcahotāraṃ vyākhyāya mādhyaṃdinena pavamānenodgāyet //
KS, 9, 14, 44.0 saptahotāraṃ vyākhyāyārbhaveṇa pavamānenodgāyet //
KS, 9, 15, 14.0 sarparājñyā ṛgbhir daśame 'hann udgātodgāyet //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 6, 7, 21.0 prastaram āsadyodgāyeddhaviṣo 'skandāya //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 18.0 tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargaṃ lokam ait tān saṃbhṛtyodgāyet //
PB, 7, 9, 7.0 dhruva āsīno vāmadevyenodgāyet paśūnām upavṛttyai //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 5.9 talpasadyam abhijayānīti talpam āruhyodgāyet /
TB, 1, 2, 6, 6.3 talpasadyaṃ mā parājeṣīti talpam āruhyodgāyet /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 3, 2.1 yad udgātodgāyet /