Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇupurāṇa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 77, 4.1 aṃhomucaṃ vṛṣabhaṃ yajñiyānāṃ virājantaṃ prathamam adhvarāṇām /
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 6.1 ṛtena sthūṇām adhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn /
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 5.1 ṛtena sthūṇāvadhiroha vaṃśogro virājannapasedha śatrūn /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 7.1 ṛtena sthūṇāvadhiroha vaṃśordhvo virājannapasedha śatrūn /
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 3.1 prāñcaṃ vaṃśaṃ samāropayaty ṛtena sthūṇām adhiroha vaṃśogro virājann upasedha śatrūn /
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 4.7 tasyā eṣa vyuṣṭiṃ virājann anūdeti //
Mahābhārata
MBh, 1, 55, 30.1 pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā /
MBh, 3, 61, 35.2 virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ //
MBh, 3, 165, 15.1 tataḥ prāyām ahaṃ tena syandanena virājatā /
MBh, 3, 275, 52.1 puṣpakeṇa vimānena khecareṇa virājatā /
MBh, 3, 293, 6.2 mṛṣṭakuṇḍalayuktena vadanena virājatā //
MBh, 7, 12, 22.1 tato rukmaratho rājann arkeṇeva virājatā /
MBh, 7, 44, 11.2 sukalpitenohyamānaḥ syandanena virājatā //
MBh, 7, 80, 17.2 yathā skandasya rājendra mayūreṇa virājatā //
MBh, 7, 165, 107.1 te dahyamānā droṇena sūryeṇeva virājatā /
MBh, 9, 9, 2.2 chatreṇa dhriyamāṇena pāṇḍureṇa virājatā //
MBh, 12, 217, 37.1 paśyāmi tvā virājantaṃ devarājam avasthitam /
MBh, 12, 332, 5.2 sthānasya sā bhavet tasya svayaṃ tena virājatā //
MBh, 13, 78, 24.2 vimānenārkavarṇena divi rājan virājatā //
MBh, 14, 10, 29.1 āgneyaṃ vai lohitam ālabhantāṃ vaiśvadevaṃ bahurūpaṃ virājan /
Rāmāyaṇa
Rām, Ki, 39, 47.2 sthāpitaḥ parvatasyāgre virājati savedikaḥ //
Rām, Su, 2, 54.1 candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan /
Rām, Su, 8, 23.1 muktāmaṇivicitreṇa kāñcanena virājatā /
Rām, Su, 47, 2.1 bhrājamānaṃ mahārheṇa kāñcanena virājatā /
Rām, Yu, 57, 26.1 sa kāñcanavicitreṇa kirīṭena virājatā /
Rām, Utt, 72, 2.2 jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm //
Saundarānanda
SaundĀ, 10, 26.2 ākramya māhātmyaguṇairvirājan rājāyate yatra sa pārijātaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 169.1 asyās tu svāminīṃ paśya yuvarāje virājati /
BKŚS, 22, 16.2 utsaṅge dārikā nyastā virājatkundamālikā //
Matsyapurāṇa
MPur, 83, 45.1 apsarogaṇagandharvairākīrṇena virājatā /
Viṣṇupurāṇa
ViPur, 5, 17, 18.3 akrūro gokulaṃ prāptaḥ kiṃcitsūrye virājati //
Haṃsadūta
Haṃsadūta, 1, 15.2 tamādau panthānaṃ racaya caritārthā bhavatu te virājantī sarvopari paramahaṃsasthitiriyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 38.1 plāvayantī virājantī tena revā iti smṛtā /