Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Narmamālā
Śukasaptati

Mahābhārata
MBh, 1, 61, 86.22 dinakṣaye mahābāhur mayā bhūyaḥ sameṣyati /
MBh, 1, 190, 5.9 adya puṇyamahaścandro rohiṇyā ca sameṣyati /
MBh, 2, 45, 43.2 nivartayiṣyati tvāsau yadi kṣattā sameṣyati /
MBh, 3, 83, 106.2 sameṣyati tvayā caiva tena sārdham anuvraja //
MBh, 3, 180, 5.2 svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati //
MBh, 3, 285, 15.2 savyasācī tvayā caiva yudhi śūraḥ sameṣyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 78.2 saha bālavasantena yad anena sameṣyati //
Matsyapurāṇa
MPur, 2, 6.1 trijagannirdahan kṣobhaṃ sameṣyati mahāmune /
Viṣṇupurāṇa
ViPur, 5, 18, 18.2 bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati //
Bhāratamañjarī
BhāMañj, 5, 302.2 asmānsameṣyatītyeṣa pravādo bhuvi viśrutaḥ //
BhāMañj, 13, 883.2 smṛtiśeṣadaśāṃ śakra sameṣyati bhavānapi //
Narmamālā
KṣNarm, 1, 59.1 yadi nāma bhavatpuṇyaiḥ sa sameṣyati madgirā /
Śukasaptati
Śusa, 7, 9.3 anyathā mama samīpe vyāvṛtya sameṣyati /
Śusa, 14, 7.12 yadā me patiḥ sameṣyati tadā svāminyahaṃ tavāgre veṇīṃ chetsyāmi /