Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Bhāratamañjarī
Kathāsaritsāgara

Arthaśāstra
ArthaŚ, 1, 19, 12.1 pañcame mantripariṣadā pattrasampreṣaṇena mantrayeta cāraguhyabodhanīyāni ca budhyeta //
ArthaŚ, 2, 13, 58.1 tīkṣṇatāmrasaṃskāraṃ ca budhyeta //
Carakasaṃhitā
Ca, Sū., 7, 43.2 malāyanānāṃ budhyeta saṅgotsargādatīva ca //
Ca, Indr., 12, 32.2 imāmapi ca budhyeta gṛhāvasthāṃ mumūrṣatām //
Mahābhārata
MBh, 1, 134, 28.1 vasato 'tra yathā cāsmān na budhyeta purocanaḥ /
MBh, 3, 33, 44.2 viprakarṣeṇa budhyeta kṛtakarmā yathā phalam //
MBh, 3, 59, 15.1 kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā /
MBh, 5, 86, 15.1 atropāyaṃ yathā samyaṅ na budhyeta janārdanaḥ /
MBh, 12, 84, 50.1 teṣāṃ trayāṇāṃ vividhaṃ vimarśaṃ budhyeta cittaṃ viniveśya tatra /
MBh, 12, 203, 33.2 sarvabhūtātmabhūtasthaṃ tasmād budhyeta buddhimān //
MBh, 12, 206, 7.2 saṃsāratantravāhinyastatra budhyeta yoṣitaḥ //
MBh, 13, 107, 16.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
Manusmṛti
ManuS, 4, 92.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
ManuS, 7, 104.2 budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ //
ManuS, 7, 197.1 upajapyān upajaped budhyetaiva ca tatkṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 34.1 tamaścirācca budhyeta sahṛllāsaḥ prasekavān /
Kāmasūtra
KāSū, 3, 3, 3.2 paricayāṃśca budhyeta /
KāSū, 4, 1, 23.1 svedadantapaṅkadurgandhāṃśca budhyeteti virāgakāraṇam //
KāSū, 5, 6, 9.4 rājapraṇidhīṃśca budhyeta /
KāSū, 7, 2, 29.0 tāṃstāṃśca yogān āptebhyo budhyeteti vardhanayogāḥ //
Kūrmapurāṇa
KūPur, 2, 18, 113.2 dadyādatithaye nityaṃ budhyeta parameśvaram //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 2, 3.3 kriyamāṇairna budhyeta etad yuktasya lakṣaṇam //
Suśrutasaṃhitā
Su, Sū., 29, 23.1 vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ /
Su, Sū., 32, 7.1 etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak /
Su, Utt., 1, 23.2 dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṃ tu tat //
Bhāratamañjarī
BhāMañj, 13, 407.2 bhavanti puruṣā loke tāṃśca budhyeta bhūmipaḥ //
Kathāsaritsāgara
KSS, 1, 4, 15.2 gurubhiryadi budhyeta tatkadācicchivaṃ bhavet //