Occurrences

Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 277, 4.0 yo vai devān manuṣyeṣv ābhaktān veda manuṣyān u deveṣv ābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 4.0 yo vai devān manuṣyeṣv ābhaktān veda manuṣyān u deveṣv ābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 4.0 yo vai devān manuṣyeṣv ābhaktān veda manuṣyān u deveṣv ābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 11.0 tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ //
JB, 1, 277, 12.0 atha yad abhyāvartiṣv ṛcaṃ niveṣṭamānāṃ sāmānuniveṣṭate teno manuṣyā deveṣv ābhaktāḥ //
JB, 1, 277, 13.0 sa ya etad evaṃ vedābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 13.0 sa ya etad evaṃ vedābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
Kauṣītakibrāhmaṇa
KauṣB, 9, 2, 4.0 yathainām āgatām anubudhyerannābhaktāṃ yajñe //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 13, 8, 1, 6.4 etaddha vai pitaro manuṣyaloka ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 14.4 etaddha vai pitaraḥ prajanana ābhaktā bhavanti yad eṣām prajā bhavati /